Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 503
________________ आचार दिनकरः ॥ ३८३ ॥ Jain Education Inter सदृशी । इति पदारोपाधिकारे वैश्यशूद्रपदारोपविधिः ॥ ॥ अथ महाशूद्रा आभीराः तेषां पदारोपो ग्रामाध्यक्षत्वं । स च नृपादेशादेव । शिक्षा तेषां ग्रामाधिपतित्वसदृशी पूर्वोक्तैव ॥ ॥ कारूणां च पदारोपः खखज्ञातिमुख्यत्वकरणं स च नृपदत्तैर्वस्त्रादिभिः खर्णमयरूप्यमयैश्च तत्तत्कारूपकरणैर्भवति । तेषां शिक्षा कर्माधिकारिसदृशी । इति पदारोपाधिकारे महाशूद्रकारुपदारोपविधिः ॥ ॥ अथ पशूनां पदारोपः । तत्र हस्त्यश्ववृषभादयो मुख्यत्वमानीताः श्रेष्ठाः पदमाप्नुवन्ति । ते च पूर्व पञ्चगव्यतीर्थोदकगन्धोदकैः संस्नापिताः प्रशस्य वस्त्राच्छादिताः यक्ष कर्दमपुष्पमालादिपूजिताः गुर्वग्रे स्थाप्याः । गुरुश्च प्रतिष्ठाधिकारोक्तैस्तदधिवास|नमन्त्रैस्तानधिवासयेत् । ततश्च नृपादिस्तान्सम्यक्संपूज्य अध्यास्ते । इति पशूनां पदारोपणविधिः ॥ अथ चातुर्वर्ण्यप्रशस्या तीर्थकर नामकर्मकृतानुबद्धा भोगमोक्षदायिनी सर्ववाञ्छितफलप्रदा चक्रवर्तिपदा दप्युत्कृष्टा सत्या संघपतिपदारोपयुक्तिरभिधीयते । तत्र सर्वर्द्धिसम्पन्नः पुरुषः सर्वविशिष्टगृहस्थगुणश्रावकगुणसहितो विशुद्धवासनावान् संपूर्णधनः मीलितचतुर्विधसंघो विमुक्तक्रोधमानमायालोभो गुरुदेवभक्तोऽनादितीर्थयात्रायै कल्पादितीर्थयात्रायै वा संघपतिपदं गृह्णाति तस्य चायं विधिः । तत्र लग्नं विवाहदीक्षामतिष्ठासमं प्रास्थानिकनक्षत्रयुक्तं च । तत्र वर्षमासदिनलग्नानि सर्वाणि विवाहवत् शुद्धानि गवेष्यन्ते पदा-| रोपप्रस्थानयोग्यानि नक्षत्राणि च । तथा पूर्व तगृहे शान्तिकं पौष्टिकं च विदध्यात् । ततो लग्नवेलायां संप्रासायां महावाद्येषु वाद्यमानेषु महादानेषु दीयमानेषु मङ्गलेषु गीयमानेषु बन्दिचारणेषु पठत्सु चतुर्विधसंघ For Private & Personal Use Only विभागः २ पदारोप विधिः ॥ ३८३ ॥ 1. www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534