Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकरः
॥३८१॥
-CEOCHOOTOSESSAGARMER
तस्यैव परिकीर्तिता। किरीटं पञ्चशिखरमालू रूप्यमयी तथा ॥५॥" सामन्तपत्नीनामपि पदारोपः साम- विभागः२ न्तवदेव । शिष्याविधिः स एव । छत्रचामरवर्जितान्युपकरणानि सामन्तवत् । च्छिष्याविधिः स एव । इति । पदारोपपदारोपाधिकारे सामन्तपदारोपविधिः॥ ॥ अथ मण्डलेश्वरत्वं । तत्र मण्डलेश्वराः कियन्नगरपामाधिप- विधिः तयो महानृपसामन्ताज्ञावशंवदाः राजानका इति प्रसिद्धाः तेषां पदारोपो गुरुजनमहाभूपतिसामन्तकृतं तिलकमात्रमेव । शिष्या सामन्तवत् । तस्योपकरणानि यथा-"अश्वपत्तिमयं सैन्यं तथा वेत्रासनं पुनः ।। पटहो दुन्दुभिर्वाद्यं केतनं चामराङ्कितं ॥१॥ पटगेहानि शुभ्राणि रथश्चैकः खवाहने । मण्डलेशस्य वस्तूनि कल्पयेत्प्रभुतागमे ॥२॥ गजा रथाश्चामरे च सर्वछत्राणि वुक्ककं । ताम्रवाद्यं मत्स्यकेतुः प्रणामो जयपूर्वकः ॥३॥ पट्टाभिषेको नारीणां मण्डलेशपदार्पणं । आरोहश्चैव हस्त्यादौ गीतं वायं नृपान्तिके ॥४॥ भोजने जलपानादौ सुधावचनकीर्तनं । इत्यादिमण्डलेशानां न कदाचन विद्यते ॥५॥ इति पदारोपाधिकारे मण्डलेशपदस्थापनविधिः॥ ॥अथ देशमण्डलाधिपत्यं । तत्र देशमण्डलाधिपतयो राजधानीनगराधिपत्यवर्जिताः कियद्रामाधिपतयः ठकुरा इति लोकप्रसिद्धास्तेषां पदारोपविधिः मण्डलेश्वरवत् । किंच मण्डलेश्वरकृतेपि तिलके तेषां पदारोपो भवति । तेषामुपकरणानि ध्वजवेत्रासनरथारोहवर्जितानि मण्डलेश्वरवत् । तेषां पर्यङ्कबन्ध एव पर्षदि नतु वेत्रासनादि । शिष्या मण्डलेश्वरवत् । इति पदारोपो देशमण्डलाधिपत्यपदारोपविधिः॥ ॥ ग्रामाधिपतयस्तु खस्खैकग्रामवासिनः सामन्तमण्डलाधिपतीनां ग्रामाधिपत्ये तु तिल
42- 45CAR
८१॥
Jan Education Intel
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534