Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 495
________________ विभागः२ पदारोप विधिः आचार- इति चामरे अभिमन्य । ततः भूयादस्य पदन्यासः सर्वेष्वपि हि जन्तुषु । अन्यस्यापि पदन्यासो नास्मिन्कदिनकरः स्यापि जायतां ॥१॥ इति पठित्वा वरकामिनीकराभ्यां तत्सेवककराभ्यां वा चामरे चालयेत् । ततः इन्द्र- ध्वजमत्स्यध्वजप्रभृतीध्वजान् पुर ऊचीकृत्य पुष्पाक्षतपूजनपूर्व गुरुरिति मन्त्रं पठेत् । ॐ अहं नमो नमो जगन्मूर्धस्थिताय स्थिराय परमेष्ठिने भगवतेऽर्हते अहं ॐ इति ध्वजान्संपूज्य नृपस्य दक्षिणहस्तेन संस्पर्शयेत् । ततो बुक्कताम्रवुकप्रभृतिवाद्यगणं समानीय विविधपूजोपकरणैः संपूज्य इति पठेत् । यश प्रतापी नरनायकस्य महीतले पन्नगविष्टपेपि । सुरेन्द्रलोके भवतामुदात्तौ निःखानशब्दानुगतौ स चैव ॥१॥ मनाक् नृपहस्तेन वाद्यानि वादयेत् । एवं विधाय नृपस्य शिक्षां दद्यात् । यथापूर्व नियमाः-देवान्गुरून्द्रिजांश्चैव कुलज्येष्ठांश्च लिङ्गिनः । विहाय भवतान्येषां न विधेया नमस्कृतिः ॥१॥ न स्पृष्टं कापि भोक्तव्यं नान्येन सह भोजनं । न श्राद्धभोजनं कार्य भोक्तव्यं नान्यवेश्मनि ॥२॥ अगम्यास्पृश्यनारीणां विधेयो नैव संगमः । परेण धारितं वस्त्रं न धार्य भूषणं तथा ॥३॥ शयनं परशय्यायां आसनं च परासने । परपात्रे भोजनं च वर्जयेः सर्वदा नृप ॥४॥ नैवारोप्या गुरून्मुक्त्वा खशय्यासनवाजिषु । वरथे वारणे चैव पर्याणे दाक्रोड एव च ॥५॥ काञ्जिकं कथितान्नं च यवान्नं तैलमेव च । न भोक्तव्यं कचिद्राज्ञा पञ्चोदुम्बरजं फलं ॥६॥ इति नियमाः॥ ॥ अथ नीतिशिष्या । अपराधसहस्रपि योषिविजतपखिनां । न वधो नाङ्गविच्छेदस्तेषां| कार्य प्रवासनं ॥७॥ देवद्विजगुरूणां च लिङ्गिनां च सदैव हि । अभ्युत्थाननमस्कारप्रभृत्या मानमाचरेः॥८॥ For Private & Personal Use Only *HIGHOSISUSOSASTOSHOsts 46C3%ANCECTROSCARRC-04-0-OCAL ॥३७९॥ Jan Education Internal www.jainelibrary.org

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534