Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 494
________________ ॐ इति तिलकमन्त्रः। ततः पट्टे त्रिरेखं भाले मकटाधो बनीयात सुवर्णमयं रत्नजटितं यतिगुरुः सूरिमन्त्रेण गृह्यगुरुस्तु वेदमत्रेण । स यथा । ॐ अहं नमोऽर्हते समवसरणस्थाय सिंहासनस्थाय चैत्यद्रुमच्छायाप्रतिष्ठाय निःकल्मषाय निःकर्मकाय प्रियप्रबोधाय स्थिराय तदस्तु पट्टबन्धेनानेन भगवान् अर्हन् सुप्रतिष्ठितः सुपू-| जितः अहं ॐ इति पट्टबन्धमन्त्रः । ततोऽन्ये नृपाः सामन्ताः राजानका मण्डलाधिपाः ग्रामाधिपाः धर्माधि-18 कारिसेनानीमनिब्राह्मणक्षत्रियवैश्यशुद्रास्तिलकं कुर्वन्ति । सर्वेपि प्रणम्य खखोचितामुपदां गजतुरगभूषAणसिंहासनशस्त्रवस्त्रकवचपुस्तकद्रव्यफलप्रभृतिकां समर्पयन्ति तेषां सर्वेषां तिलककरणे गुरुह्यगुरुर्वा पौष्टि-2 कदण्डकमेव पठेत् । ततः श्वेतं मुक्ताजालाङ्कितं छत्रं तद्वंश्यकरेणानाययेत् । ततो गुरुह्यगुरुवा पुष्पाक्षतान || |क्षिपन् इति मन्त्रं पठेत् । ॐ अहं नमो रत्नत्रयाय विमलाय निर्मलाय ऊवोर्वाधिकाय भुवनत्रयदुर्लभाय दुर्गेतिच्छादनाय कामितप्रदाय विश्वप्रशस्याय भगवन् रत्नत्रय इहातपत्रे स्थिरो भव शान्तितुष्टिपुष्टिधृतिकी तिमतीः प्रवर्धय अहं ॐ इति छत्रपूजनमन्त्रः । ततः-सर्वोपि लोको दिननाथपादान्निधाय शीर्षे लभते द्र प्रवृत्तिं । छत्रान्तरालेन महीश्वरोयं द्वितीयतां तस्य दधाति भूमौ ॥१॥ इति काव्यं पठित्वा तद्वंश्यहस्तेन नृपशीर्षे छत्रं समुल्लासयेत् । ततश्चामरे समानीय पुष्पाक्षतैः पूजयन् गुरुर्गृह्यगुरुर्वा इति मन्त्रं पठेत् । यथा ॐ अहं नमोऽर्हते भगवते अष्टमहाप्रातिहार्यकलिताय ललिताय चतुःषष्टिसुरासुरेन्द्रपूजिताय सर्वसंपत्कराय सर्वोपद्रवनिवारणाय सर्वविश्वनयधारणाय जगच्छरण्याय स्थिरोस्तु भगवन्नत्र तव प्रभावः अहे ॐ Jan Education Internat For Private & Personal use only Rilwww.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534