Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 493
________________ आचार 18|गीतवादित्रसहस्रोल्लासपूर्वकं स्लापयित्वा महार्घश्वेतवस्त्रपरिधानं कृतोत्तरासङ्गं सर्वाङ्गाभरणभूषितं आवद्ध-विभागः३ दिनकरः मुकुटं अविधवासपुननारीभिधृतं समानीय पूर्वाभिमुखं मणिमये स्वर्णमये वा रूप्यमये वा शुभकाष्ठमये पदारोप वा पुरुषप्रमाणे सिंहासने कटीप्रमाणपादपीठसहिते सार्धहस्तद्वयचतुःकोणविस्तरे कनककलशाङ्कितसदशश्वे॥३७८॥ विधिः तवस्त्रावृते पर्यङ्कासनेन निवेशयेत् । ततः सजलजलदखनानि वाद्यानि ढक्काबुक्कहुडुक्कपटहझल्लरीभेरीताम्रबुक्कझझरप्रभृतीन्वादयेत् । ततश्च संप्राप्ते लग्नसमये समस्ततीर्थोदकैः गुरुह्यगुरुर्वाभिषिश्चेत् । यतिगुरुः सूरिमन्त्रवलयमन्त्रैः गृह्यगुरुस्तु वेदमन्त्रैः । वेदमन्नो यथा । ॐ अहं ध्रुवोसि जीवोसि नानाकर्मफलभागसि शूरोसि पूज्योसि मान्योसि रक्षकोसि प्रबोधकोसि शासकोसि पालकोसि प्रियोसि सदयोसि यशोमयोसि विभयोसि वीतशङ्कोसि तदत्र धुवो भूयात् स्थिरो भूयात् दुःसहोसि जयोसि इन्द्रोसि धातासि संहर्तासि |उदितोसि उदेतुकामोसि अनिन्द्यो सि प्रभुरसि प्रभूष्णुरसि तेजोमयोसि भूयात्ते दीर्घमायुरारोग्यं राज्यं 3 यशश्च सन्तु ते विपुलाः श्रियो बलानि वाहनानि च अहं ॐ इति । अभिषेकमन्त्रः। ततश्चन्दनं सकुंकुमकस्तुरीमृगमदं प्रसिद्धपरमेष्ठिमन्त्रेणाभिमच्य यतिगुरुः सूरिमन्त्रेणैव तिलकं कुर्यात् । गृह्यगुरुस्तु वेदमन्त्रेण । स यथा । ॐ अहं नमोऽहते भगवते रुद्राय शिवाय तेजोमयाय सोमाय मल्याय सर्वगुणमयाय दयामयाय सर्वर्द्धिदाय सर्वसिद्धिदाय सर्वशुभदाय सर्वगुणात्मकाय सिद्धाय बुद्धाय पूर्णकामाय पूरितकामाय ॥३७॥ तदत्र भाले स्थिरीभव भगवन् प्रसादं देहि प्रतापं देहि यशो देहि बलं देहि बुद्धिं देहि वान्छितं देहि अहं AURANGAROO KASAE%ERCIES Jain Education in For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534