Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 492
________________ SMSAMREKANAMANASA करपुष्यरोहिणीवैष्णवेषु तिसृषत्तरासु च । रेवतीमृगशिरोश्विनीष्वपि क्ष्माभुजां समभिषेक इष्यते ॥१॥ अन्यच्च । पुष्याद्राश्रवणोत्तराशतभिषगब्राह्मश्रविष्ठाह्वयानपूर्वार्धानि नवोदितानि मुनिभिर्धिष्ण्यान्यथैतेषु च । प्रासादध्वजधर्मवारणगृहप्राकारसत्तोरणोच्छ्रायारामविधिर्हितो नरपतेः पहाभिषेकादि च ॥२॥ विलनजन्मेशदशाधिनाथमार्तण्डधात्रीतनयैर्वलिष्ठैः । गुर्विन्दुशुक्रैः स्फुरदंशुजालैमहीपतीनामभिषेक इष्टः ॥३॥ सुहृत्रिकोणस्वगृहोचसंस्थाः श्रियं च कीर्ति च दिशन्ति खेटाः । अस्तंगताः शत्रुभनीचगास्तु भयाय शोकाय भवन्ति राज्ञां ॥४॥ जन्मभादुपचये तथा स्थिरे लग्नवर्तिनि च मस्तकोदये । सद्भहैश्च सहिते विलोकिते है क्रूरदृष्टिसमुपास्तिवर्जिते ॥५॥ तारकाशशभृतोर्यले दिने सद्भहस्य च तिथावरिक्तके । सातौ व्ययत्रिको णकण्टकस्वाष्टमेषु रहितेषु साधुभिः॥ ६॥धनान्त्यस्थैः क्रूरैर्भवति निधनो रोगभाग्लग्नसंस्थैश्चतुर्थयूनस्थैःश्रि-18 तजिनपदः पुत्रगैः सौख्यहीनः । निरुद्योगः खस्थैः शुभविरहितो धर्मगैः स्यान्नरेन्द्रो निरायुसृत्युस्थैः सुखधनयुतरूयायशत्रुस्थितैश्च ॥ ७॥ निधनरिपुगृहस्थे शीतगोपाद्यदृष्टे यमसदनमुपैति द्राङ् नृपः सद्हैश्च । व्यय-2 मृतिरिपुवर्ज सत्फलं दद्युरिष्टाः सकलभवनसंस्थास्तेऽध्वनिष्टाश्च ते स्युः ॥ ८॥ यस्याभिषेके सुरराजमन्त्री भवेद्विलग्ने यदि वा त्रिकोणे । शुक्रोऽम्बरे शत्रुगृहे महीजः स मोदतेऽवाप्य चिराय लक्ष्मी ॥९॥ त्रिलाभसंस्थौ शनितिग्मरश्मी मेषूरणं बन्धुगृहे गुरुश्च । यस्यात्र योगे क्रियतेऽभिषेकः संपत्स्थिरा तस्य चिरायुषः स्यात् ॥ १०॥" तथात्र राजपुत्रं पूर्वोक्तगुणयुक्तं बृहत्लाविधिकृतजिनस्लानोदकेन सर्वोषधिवर्गेण मङ्गल-1 Jan Education inter For Private & Personal Use Only S w w.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534