Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
Jain Education Interagh
दारोपे विधिः सर्वोपि उपाध्यायपदस्थापनविधिवत् । केवलं मन्त्रप्रदानं नास्ति । तत्रानुज्ञा यथा- विधेयो वत्स भवता विवाहादिक्रियाक्रमः । संस्कारपाददशकं गृहिणां व्रतवर्जितं ॥ १ ॥ शान्तिकं पौष्टिकं चैव बल्यावश्यककर्म च । कुरुष्व न प्रतिष्ठां च प्रायश्चित्तानुयोजनं ॥ २ ॥ इति ब्राह्मणपदारोपे स्थानपतिपदारोपः ॥ ॥ कर्माधिकारिलक्षणं यथा- द्वादशव्रतसम्यक्त्वधारको वेदपारगः । दक्षः सर्वशास्त्रवेदी प्रमाद| रहितो गुणी ॥ १ ॥ साधुभक्तः सर्वकर्मकुशलश्च कलानिधिः । शूरः कृतज्ञो दाता च मन्त्रविद्राजरञ्जकः ॥२॥ पटुः प्रवक्ता धीरच साधुभक्तिपरायणः । विनीतो देशकालज्ञो विप्रः कर्माधिकारकृत् ॥ ३ ॥ अस्य पदारोपणविधिः स्थानपतिपदवत् । मन्त्रदानं नास्ति । अस्यानुज्ञा । " शान्तिकं पौष्टिकं चैव संस्कारव्रतवर्जितं । नृपसेवामपापां च तथाधिकृतमेव च ॥ १ देशग्रामपालनं च नृपमन्त्रिविसर्जनं । कुरुष्व सर्वकर्माणि पापमुतानि वत्स हे ||२||" इति ब्राह्मणपदारोपे कर्माधिकारपदारोपविधिः ॥ ॥ अत्र जैनब्राह्मणानां पूर्वमनन्ताः शाखा अभूवन् वेदचतुष्कं चानन्तशाखमभूत् अधुना च शाखाचतुष्टयं विप्राणां वेदस्य चतुष्कं तथैव । यथा । इक्ष्वाकुशाखा १ गौतमशाखा २ प्राच्योदीच्यशाखा ३ नारदशाखा ४ एवं चतुःशाखा विप्रैः क्रमाचत्वारो वेदाः संहितापदक्रमादिभिः पठनीयाः इत्यावश्यकसिद्धान्तोक्तिः । इति पदारोपणाधिकारे ब्राह्मणपदारोपविधिः ॥
अथ क्षत्रियपदारोपविधिः ॥ तत्र नृपत्वं १ सामन्तत्वं २ मण्डलेश्वरत्वं ३ देशमण्डलाधिपत्यं ४ ग्रामाधि
For Private & Personal Use Only
www.jainlitrary.org

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534