Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकरः
॥ ३७६ ॥
Jain Education Inter
धाय गुरुः सर्वविधिमाचार्यपदवत्कुर्यात् । विशेषश्चायं । केवलं श्रीगौतममन्त्रदानं । अत्र स्वार्धासनारोपो न वासक्षेपश्च । अमुं वेदमन्त्रं पठेत् । ॐ अर्ह नमोऽर्हतेऽर्हदागमाय जगदुद्योतनाय जगच्चक्षुषे जगत्पापहराय जगदानन्दनाय श्रेयस्कराय यशस्कराय प्राणिन्यस्मिन् स्थिरं भवतु प्रवचनं अर्ह ॐ इति मन्त्रं त्रिः पठित्वा पौष्टिकदण्डकं पठेत् । गुरुः खयं न प्रणमति संघस्य वासाक्षतदानं पूर्ववत् । संघस्तु तं सर्वः प्रणमति । ततो गुरुस्तस्मै अनुज्ञां दद्यात् । अत्र गुरुर्यत्याचार्योपाध्याय सुसाधुगृहस्थाचार्यरूपः । अनुज्ञा यथा । " वत्स धार्य व्रतयुतं सम्यक्त्वं भवता दृढं । अर्हन्मते वर्जितं यत्कार्य प्राणात्यये न तत् ॥ १ ॥ व्रतारोपं परित्यज्य संस्कारा गृहिणां च ये । विधेयाश्चैव निःशङ्कं त्वया पञ्चदशापि ते ॥ २ ॥” आचार्यादीनामभावे शान्तिकं पौष्टिकं तथा । ........
1
|.........
॥ ३ ॥ ...... ----.-.........................दण्डवान् ॥ ४ ॥ एतान्येव हि कर्माणि विधेयानि त्वया सदा । इत्यनुज्ञाप्य तं शिष्यं तिलकेनापि वर्धयेत् । तत्रोत्सवविधिराचार्यपदवत् । इति पदारोपे उपाध्यायपदारोपविधिः ॥ ॥ स्थानपतिलक्षणं यथा । शान्तो जितेन्द्रियो मौनी षट्कर्मनिरतः सदा । द्वादशव्रतधारी च प्राज्ञः सर्वप्रजाप्रियः ॥ १ ॥ सर्वत्रापि हि संस्कारे निपुणः सर्वरञ्जकः । प्राञ्जलः सदयः सौम्यः सर्व कुर्वन्समंजसं ॥ २ ॥ बलिपूजादिकार्येषु कुशलो बोधिवासितः । ईदृशो योग्यतामेति स्थानपात्य ( १ ) र्द्विजोत्तमः ॥ ३ ॥ स्थानपतिप१ अत्रादर्शद्दयेपि क्वचिद्वम्थपातोऽनुमीयते ।
*************
*********
For Private & Personal Use Only
******************
विभागः २
पदारोपविधिः
॥ ३७६ ॥
www.jainelibrary.org

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534