Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 479
________________ आचारदिनकरः मोक्षारोहे सोपानमिव सोपानतपः । तत्र सप्तमिकाद्याश्चतस्रः प्रतिमाः प्रतिपाद्यन्ते यथा सप्तसप्तमिका अ-विभागः२ टाष्टमिका नवनवमिका दशदशमिका चेति । अत्राद्या सससप्तमिका एकोनपश्चाशदिनानीत्यर्थः। तत्राद्यस-धिविपतो सके प्रतिदिनमेकैका दत्तियते । द्वितीयसप्तके प्रतिदिनं दत्तिद्वयं । तृतीयससके प्रतिदिनं दत्तित्रिकं । चतुर्थे प्रतिदिनं दत्तिचतुष्टयं । एवमेकैकदत्तिवृद्ध्या ज्ञेयं । यावत्सप्तमसप्तके प्रत्यहं दत्तिसप्तकं ग्राह्यं । द्वितीयाष्टाष्टमिका अष्टौ अष्टकान् क्रियते । चतुःषष्टिदिनानीत्यर्थः । अत्रापि प्रथमाष्टके प्रतिदिनमेकैका दत्ति ॥३७१॥ -CARRANGIKARAN २२ सोपानतप आगाढं सप्तसप्तमिका तपः १ सप्तके दत्ति 1 00 दि . २ सप्तके दत्ति २ २२२२२२ दि. ३ सप्तके दत्ति ३ ३ ३ ३ ३ ३ ३ दि . ४ सप्तके दत्ति ४ ४ ४ ४ ४ ४ ४ दि ७ ५ सप्तके दत्ति ५ ५ ५ ५ ६ सप्तके दत्ति ६६६६६६६ दि. सप्तके दत्ति दिला २२ सोपानतप आगाढं अष्टाष्टमिकातपः | अष्टके | दत्ति 300 03 दि २ अष्टके दत्ति २२ २ २ २ २ २ २ दि । ३ अष्टके दत्ति ३ ३ ३ ३ ३ ३ ३ ३ दि । ४ अष्टके दत्ति ४00000दि ५ अष्टके दत्ति ५ ५ ५ ५ ५ ५ ५ ५ दि ६ अष्टके दत्ति ६६६६६६६६ दि ८ • अष्टके दत्ति | 00000000दि ८ | अष्टके दत्ति बaaaaaदि ॥ ३७१। For Private & Personal Use Only Jan Education Intern |www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534