Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 478
________________ २० अखण्डदशमीतप आगाढं तपः अखण्डदशमीतपः । तत्र दशसु शुक्लदशमीषु यथाशक्त्या तपो विधेयं । यन्त्रकन्यासः । उद्यापने दशसंख्यया अन्नपक्कान्नफलजातिढौकनं अखण्डिताक्षतैनैवेद्यं अखण्डपट्टेन परिधापनिका अखण्डघृतधारात्रयदानं चैत्यपरिधौ । संघ-| वात्सल्यं संघपूजा च । एतत्फलं अखण्डसुखं । इति श्राद्धकरणीयमागाढं अख ण्डदशमीतपः॥२०॥ ॥ अथ परत्रपालितपः । पञ्चवर्षाणि वीरस्य कल्याणि| शुक्ल १० उ शुक्ल १० उ कसमाप्तितः । उपवासत्रयं कृत्वा द्वात्रिंशदरसांश्चरेत् ॥१॥ परलोके पालिरिव २१ पत्रपति आगामिन ३५ | परत्रपालिः । तत्र दीपोत्सवादारभ्य निरन्तरं तप उपवासत्रयं कृत्वा निरन्तराणि द्वात्रिंशनिर्विकृतिकानि विदध्यात । एवं पञ्चवर्षाणि । केनिनिनि नि: नि: नि चित्रोपवासान्येकान्तराण्याहुः । यन्त्रकन्यासः । उद्यापने प्रतिवर्ष |नि नि नि नि | नि नि ? नि । ननिनिनिनिनि सेइसत्कलपनश्रीपालिं स्थाले विधाय सुरभिघृतेनापूरयेत् । चरमोद्या-1 | नि ? नि । नि: नि: नि निपने बृहत्लाविधिः संघवात्सल्यं संघपूजा च । एतत्फलं परत्र स-1 नि | नि १ नि नि १ नि नि १ द्गतिः । इति श्राद्धकरणीयमागाढं परत्रपालितपः॥ २१॥ ॥ अथ सोपान(पावडी)तपः । सप्ताष्टनवदशभिस्तद्गुणैस्तिथिसंक्रमैः । दत्तिभिः पूर्यते चैव सोपानतप उत्तमं ॥१॥ २RAC-% 2 5ASS Jan Education Internet For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534