Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 484
________________ Jain Education Interna वत् ॥ १ ॥ तत्र प्रथमं नन्द्यावर्ताराधनार्थमुपवासः । ततो धरणेन्द्राम्बिका श्रुतदेवी श्री गौतमाराधनार्थं आचाम्लचतुष्टयं । ततः परमेष्ठिरत्नत्रयाराधनार्थे आचाम्लाष्टकं । ततः षोडशविद्यादेव्याराधनार्थं षोडशैकभक्तानि । ततश्चतुर्विंशतिशासनयक्षिण्याराधनार्थं चतुर्विंशत्येकभक्तानि । ततो दशदिक्पालाराधनार्थ दशै । कभक्तानि । ततो ग्रहक्षेत्रपालाराधनार्थ दशैकभक्तानि । ततश्चतुर्णिकायदेवताराधनार्थे चत्वार्येकभक्तानि - ततः सर्वाराधनार्थमुपवासः एवमुपवासद्वयं द्वादशाचाम्लानि चतुःषष्ट्येक भक्तानि सर्वदिनान्यष्टाविंशतिः । उद्यापने चैत्ये बृहत्स्नात्रविधिः । धर्मागारे लघुनन्द्यावर्तपूजनं पूर्ववत् । संघवात्सल्यं संघपूजा च । एतत्फलं परत्र तीर्थकरनामगोत्रं इह च सर्वदेवसान्निध्यं । इति यतिश्राद्धकरणीयमागाढं लघुनन्द्यावर्ततपः ॥ २७ ॥ इति फलतपांसि सप्तविंशतिः । इति त्रिविधान्यपि तपांसि संपूर्णानि ॥ अथ विंशतिस्थानकानि । अर्हत्पूजा १ सिद्धपूजा २ प्रवचनपूजा ३ गुरुपूजा ४ स्थविरपूजा ५ बहुश्रुतपूजा ६ तपखिपूजा ७ ज्ञानोपयोग ८ सम्यक्त्वपालनं ९ विनयकरणं १० आवश्यककरणं ११ ब्रह्मचर्यं १२ धर्मध्यानं १३ यथाशक्तितपः १४ वैयावृत्यं १५ समाधिः १६ अपूर्वज्ञानपाठः १७ श्रुतभक्तिः १८ ज्ञानपूजा १९ संघपूजादिकरणं २० इति विंशतिस्थानकाराधनं ॥ एतेषु तपःकरणस्य न निश्चयः किंत्वेषा मुक्तानां आ|राधनमेव करणीयं ॥ अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सु ए ६ तवस्सी ७ य । वत्सलया य एसिं अभिक्खनाणोवउगे ८ य ॥ १ ॥ दंसण ९ विणए १० आवस्सए ११ य सील वए १२ निरइयारो । For Private & Personal Use Only 64 www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534