Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 483
________________ आचार दिनकरः ॥ ३७३ ॥ Jain Education Intern विभागः २ न्यावर्ततपः । बृहन्नन्द्यावर्तविधिसंख्य यैकाशनादिभिः । पूरणीयं तपश्चोद्यापने तत्पूजनं महत् ॥ १ ॥ नन्यावर्ताराधनार्थं तपः नन्द्यावर्ततपः । तत्र प्रथममुपवासो नन्द्यावर्ताराधनाय । ततः सौधर्मेन्द्रईशानेन्द्र श्रुतदे- & तपोविधिः वतानामाचाम्लत्रयं । ततोऽर्हदादि अष्टकानां आराधनार्थं अष्ठाचाम्लानि । ततश्चतुर्विंशतिजिनमात्राराधनार्थ चतुर्विंशतिरेकभक्तानि । ततः षोडशविद्यादेव्याराधनार्थे षोडशैकभक्तानि । ततश्चतुर्विंशतिलोकान्तिकाराधनार्थं चतुर्विंशतिरेकभक्तानि । ततश्चतुःषष्टीन्द्राराधनार्थं चतुःषष्टिरेकभक्तानि । ततश्चतुष्षष्टीन्द्र| देव्याराधनार्थं चतुष्षष्टिरेकभक्तानि । ततश्चतुर्विंशतिशासनयक्षाराधनार्थं चतुर्विंशतिरेकभक्तानि । ततश्च|तुर्विंशतिशासनय क्षिण्याराधनार्थं चतुर्विंशतिरेकभक्तानि । ततो दशदिक्पालाराधनार्थं दशैकभक्तानि । ततो ग्रहक्षेत्रपालाराधनार्थ दशैकभक्तानि । ततश्चतुर्णिकायदेवताराधनार्थं चत्वार्येकभक्तानि । ततः सर्वाराधनार्थमुपवासः । अत्रोपवासद्वयं एकादशाचाम्लानि द्विशती चतुःषष्ट्युत्तरा एकभक्तानां । एवं सप्तसप्तत्यधिकेन दिनशतद्वयेन पूर्यते । यन्त्रकन्यासः । उद्यापने चैत्ये बृहत्स्नानविधिः धर्मागारे नन्द्यावर्तपूजा प्रतिष्ठा विधिवत् । संघपूजा संघवात्सल्यं । एतत्फलं परलोके तीर्थकरनामकर्म इहलोके सर्वर्द्धयः सर्वदैवतसान्निध्यं । इति यतिश्राद्धकरणीयमागाढं बृहन्नन्द्यावर्ततपः ॥ २६ ॥ ॥ अथ लघुनन्द्यावर्ततपः । नन्द्यावर्ताराधनार्थं तपः नन्द्यावर्ततपः । लघोश्च नन्द्यावर्तस्य तपः कार्ये विशेषतः । तदाराधनसंख्याभिरुद्यापनमिहादि १ पद्मोत्तरतपः २९ अस्या कृतिरस्मिन्प्रन्थेऽन्यत्र योजितास्ति । २ अस्याकृतिरप्यन्यत्र योजितास्ति । For Private & Personal Use Only ॥ ३७३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534