Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
दिनकरः
॥ ३७४ ॥
Jain Education Inte
खण १३ लव १४ त वचियाणं वेया बच्चे १५ समा ही १६ य ॥ २ ॥ अपुन्नाणग १७ हणे सुयभक्ती १८ पवयणे १९ पभावणया २० । एएहिं कारणेहिं तिच्छयरन्तं लहइ जीवो ॥ ३ ॥ एतत्फलं तीर्थंकरनामकर्मैव । इति विंशतिस्थानकानि ॥ यत्कल्पना च यत्संख्या क्रियते तपसामपि । सिद्धान्तस्याविरोधेन ज्ञेयं तत्कल्पनातपः ॥ १ ॥ उद्यापनीयतपसां साधुभिः श्रावकैः सह । आरम्भः क्रियते येनोद्यापनं श्राद्धसंमतं ॥ २ ॥ उद्यापनं च सामग्र्यं तपस्तेषु विधीयते । कालान्तरेपि सामग्र्याः संभवे निश्चयेन तु ॥ ३ ॥ इत्याचार्यश्रीवर्ध मानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे तपोविधिकीर्तनो नाम एकोनचत्वारिंशत्तम उदयः ॥ ३९ ॥
अथ चत्वारिंश उदयः ।
अथ पदारोपविधिः । सचायं । ऐहिकामुत्रिकाणां च तपसां पुण्यकर्मणां । फलं तदेव यत्स्वखमारोहन्ति पदं जनाः ॥ १ ॥ तत्र प्रथमं यतीनां पदारोपणमुच्यते । ततः क्रमेण ब्राह्मणक्षत्रियवैश्यशूद्रमहाशूद्रका रूणां पशूनां च । अथ धतः विशुद्धकुलजातिरूपचरित्रस्य विधिभिर्गृहीतचारित्रस्य उद्घोढयोगस्य षत्रिंशद्गुणोपे| तस्य विधिक्रमप्राप्ताचार्यपदस्य गच्छनायकत्वपदारोपणं यथा । पूर्वगुरुः अथवा परलोकं गते पूर्वगुरौ यथोक्तगुणसहितं आचार्य स्तोकजलेन संस्नाप्य धृतनूतनरजोहरणमुखवस्त्रशयनासनं सदशश्वेतवस्त्रप्रावरणं सिंहा|सने निवेशयेत् । तत्र बहव आचार्योपाध्याय साधुसाध्वीश्रावक श्राविकाएकत्र मिलन्ति । संजाते लग्नसमये
For Private & Personal Use Only
विभागः २
पदारोप
विधिः
॥ ३७४ ॥
www.jainelibrary.org

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534