________________
आचारदिनकरः
॥ ३१८ ॥
·
Jain Education In
सलन्ति ॥ ३ ॥ प्रथमकोष्टकत्रये मनसा वचसा कायेन न करोमि न कारयामि नतु जानामि १ इति एको भङ्गः । द्वितीयकोष्टकत्रये भङ्गत्रयं यथा । मनसा वचसा कायेन न करोमि न कारयामि १, मनसा वचसा कायेन न करोमि नानुजानामि २, मनसा वचसा कायेन न कारयामि नानुजानामि ३ एवं ४ ॥ अथ तृतीयकोष्टके भङ्गत्रयं मनसा वचसा कायेन न करोमि १, मनसा वचसा कायेन न कारयामि २, मनसा वचसा कायेन नानुजानामि ३, एवं ७ ॥ अथ चतुर्थकोष्टकत्रये भङ्गत्रयं यथा । म० व० नक० नका० नानु० १, मन० व० का० नक० नानु० २, व० का० नक० नका० नानु० ३ एवं १० । अथ पञ्चमकोष्टत्रये भङ्गनवकं यथा । म० व० करोमि० कारयामि १ । म० व० करोमि अनुजानामि २ । म० व० कारयामि अनु० ३ । म० काये० करो० कार० ४ म० का० करो० अनु० ५ । म० का० कार० अनु० ६ । व० का० करो० कार० ७ । व० का० करो० अनु० ८ । व० का० कार० अनु० ९ एवं १९ ॥ अथ षष्ठकोष्टकत्रयस्य भङ्गा यथा । म० नक० १ । म० का० नक० २ । व० का० नक० ३ । म० व० नका ४ । म० का० नका० ५ । व० का० नका०
६ । म० व० नानु० ७ । म० का० नानु० ८ व० का० नानु० ९ एवं २८ ॥ अथ सप्तमकोष्टकत्रयस्य भङ्गत्रयं यथा । म० नक० नका० नानु० १ । व० नक० नका० नानु० २ । का० नक० नका० नअ० ३ एवं ॥ ३१ ॥ अष्टमकोष्टत्रयस्य भङ्गनवकं यथा । म० करो० कार० १ । म० करो० अनु० २ । म० कार० अनु० ३ । वच० करो० कार० ४ । व० करो० अनु० ५ । व० कार० अनु० ६ । का० करो० कार० ७ । का० करो० अनु० ८ ।
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ ३१८ ॥
www.jainelibrary.org