Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 451
________________ आचारदिनकरः ॥३५७॥ -CEO-RESEARCASSESEGAOCACANCE 55555 -SASRCR----RRRRRRE २० ३३ अशोकवृक्षतपः आगाढं यन्त्रकन्यासः । उद्यापने अशोकवृक्षसहितं नव्यं जिनबिम्बं कारयित्वा विधिना विभागः२ प्रतिष्ठाप्य षड्विकृतिपूगफलादिभिः पूजयेत् । संघवात्सल्यं संघपूजा च । एत- तपोविधिः | १ श्वशु २/३ ४५ ति उ. स्फलं सर्वसुखप्राप्सिः । इति यतिश्राद्धकरणीयमागाढं अशोकवृक्षतपः ॥३३॥ २ ऽश्वशु||२ ॥ ॥ अथ सप्तत्युत्तरशततपः । सप्ततिशतं जिनानामु३ ऽश्वशु राततपाससातशत जनानाम ३४सप्ततिशततपःअनागाढं| | श्वशु प ति उद्दिश्यैकैकमेकभक्तं च । कुर्वाणानामुद्यापनात्तपः पूर्यते एकभक्त |२०| पारणक ५ ऽश्वशु २३ 0 ५ ति उ सम्यक् ॥१॥ ससतिशतजिनानामाराधनार्थ तपः सप्त एकभक्त २० पारणक तिशततपः। तत्र सप्ततिशतजिनानुद्दिश्य सप्ततिशतमेकभक्तानि कुर्यादेकश्रेण्यां एकभक्त अथवा विंशत्येकभक्तानि कृत्वा पारणकानि । यन्त्रन्यासः। उद्यापने बृहत्वात्रविधि एकभक्त विधाय सप्ततिशतसंख्यया सर्वपक्कानपुष्पफलढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं आर्यदेशजन्म । इति यतिश्राद्धकरणीयमनागाढं सप्ततिशततपः ॥३४॥ ॥ | एकभक्त २० पारणक ॥ अथ नमस्कारतपः । नमस्कारतपश्चाष्टषष्टिसंख्यैकभक्तकैः । विधीयते च तत्पादसंख्यायाश्च प्रमाणतः ॥ १॥ नमस्कार आराधनार्थ तपः नमस्कारतपः। तत्र प्रथम- एकभक्त २० पारणक |पदे वर्णसंख्यासप्तकभक्तानि द्वितीयपदे पञ्च तृतीये सप्त चतुर्थे सप्त पञ्चमे नव षठेऽष्टौ सप्तमेष्टौ अष्टमेऽष्टौ नवमे नव वाष्टौ वा गुर्वान्नायविशेषात् । एवं एकभक्ता For Private & Personal Use Only | पारणक पारणक एकभक्त २० पारणक एकभक्त पारणक एकभक्त पारणक ॥३५७॥ | एकभक्त २० पारणक टेष्टौ ससमेष्टा कभक्तानि द्वितीय आराधनार्थं तपः Jain Education Intern www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534