Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 470
________________ A निरन्तरैः। एवं स्यादायतिशुभं तप उद्यापनान्वितं ॥१॥ आयति उत्तरकालं शुभं जनयति आयतिजनकं । यन्त्रकन्यासः। उद्यापने बृहत्स्नात्रविधिपूर्वकं चतुर्विशतिसंख्यया पुष्पफलपक्कान्नढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं उत्तरकाले शुभं । इति श्राद्धकरणीयमागाढं आयतिजनकतपः॥ ५॥ ॥ अथाक्षयनि६ अक्षयनिधितप आगाढं भागवावदि चतु । ए | ए प प स ए धितपः । घट संस्थाप्य | अ ए न ए द ए . इग्याए द्वा| ए| व | ए | च ए| अ . देवाग्रे गन्धपुष्पादिपू भावसुदि ए | द्वि एतु | ए च ए वा जितं । तपो विधीयते | पक्षं तदक्षयनिधि स्फुटं ॥१॥ अक्षयनिधिवदक्षयनिधि । तत्र भाद्रपदकृष्णचतुर्थी जिनबिम्बाग्रे गोमयइलेपनं विधाय स्थापनकोपरि चित्रितं गन्धपुष्पपूजितं स्वर्णमणिमुद्राफलक्रमुकादिगर्भितं घट स्थापयेत् । पक्षं यावत्तस्य नित्यपूजनं जिनस्य प्रदक्षिणात्रयपूर्वकं अक्षताञ्जलिक्षेपः नैवेद्यढोकनं यथाशक्ति द्विभक्तकभक्तादिप्रत्याख्यानं नृत्यगीतोत्सवादि । एवं पर्युषणापर्यन्तं वर्षचतुष्टयं विधेयं । यन्त्रकन्यासः । उद्यापने बृहद्विधिपूर्वकं नानापक्वान्नबलिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सर्वसंपत् । अथवा अक्षतमुष्टिं प्रतिदिनं घटे निक्षिपेत् यावत्स घटः पूर्यते तावद्दिनानि प्रतिदिनमेकाशनानि विदध्यात् । इति श्राद्धकरणीय मागाढं अक्षयनिधितपः॥६॥ ॥ अथ मुकुटसप्तमीतपः । आषाढादि च पौषान्तं सप्तमासान् शितिष्वपि । दूसप्तमीपवासाश्च विधेयाः सप्त निश्चितं ॥१॥ मुकुटोद्यापनेन उपलक्षिता सप्तमी मुकुटसप्तमी। तत्र आ +MAGACASSAGARANG Jain Education interest For Private & Personal use only W ww.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534