Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
उप
उप
नपूर्वकं ॥१॥ श्रुतदेव्याराधनार्थ तपः श्रुतदेवीतपः । तत्र एकादशीषु शुक्लका९श्रुतदेवीतप आगाढं
दशीषु श्रुतदेवीपूजापूर्वकं यथाशक्ति तपो विधेयं । यन्त्रकन्यासः । उद्यापने श्रुश्रुतदेवता शुक्लएकाद | उप श्रुतदेवता शुक्लएकाद | | तदेवीमूर्तिनिर्मापणं तत्प्रतिष्ठापनं विधिना पूजा संघवात्सल्यं संघपूजा च । श्रुतदेवता शुक्लएकाद
| एतत्फलं श्रुतप्राप्तिः । इति श्राद्धकरणीयमागाढं श्रुतदेवीतपः ॥९॥ ॥ अथ! श्रुतदेवता शुक्लएकाद श्रुतदेवता शुक्लएकाद। उप | रोहिणीतपः । रोहिण्यां च तपः कार्य वासुपूज्यार्चनायुतं । सप्तवर्षे सप्तमासीमा श्रुतदवता शुक्लएकाद उप | पवासादिभिः परं ॥१॥ रोहिणीनक्षत्रे तपः रोहिणीतपः । तत्राक्ष(य)ततृतीश्रुतदेवता शुक्लएकाद।
यासन्नरोहिण्यां वासुपूज्यजिनपूजापूर्वकं तत्प्रारम्भः । श्रुतदेवता शुक्लएकाद उप
|१० रोहिणीतप आगाढं श्रुतदेवता | शुक्लएकाद। उप | ततो रोहिणीनक्षत्रे समागते सप्तवर्षाणि सप्तमासानि
रो वर्ष ७ मास ७ उपता उप-यावदुपवासाचाम्लानि निर्विकृतिकादि यथारब्धं तपो । विधेयं । यद्येकापि रोहिणी विस्मरति तदा तपसः पुनः प्रारम्भः । यत्रकन्यासः । उद्यापने श्रीवासुपूज्यप्र18|तिमाग्रे बृहत्लानविधिपूर्वकं वर्णमयमशोकवृक्षं ढोकयेत् संघवात्सल्यं संघपूजा च । एतत्फलं अवैधव्य
सौभाग्यसुखप्राप्तिः । इति श्राद्धकरणीयमागाढं रोहिणीतपः ॥१०॥ ॥ अथ मातरतपः। भाद्रस्य शुक्लपक्षे तु प्रारभ्य सप्तमी तिथि त्रयोदश्यन्तमाधेयं तपो मातरिसंज्ञकं ॥१॥ मात्राराधनार्थ तपः मातरतपः।
PROGRAMIRA*96915796
उप
Jan Education Internat
For Private & Personal Use Only
K
oww.jainelibrary.org

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534