Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 473
________________ C आचारदिनकरः विभागः२ तपोविधिः २व ॥३६८॥ ५व ७/८/९/१०11१1१२/१३ ७/८/९/१०/११/१२/१३ ए। एमाणामत्रताकपत। स त्र ६व ASSENGEG-OCTORSCRCOS ११ मातरतप आगाढं तत्र भाद्रपदशुक्लसप्तमीमारभ्य त्रयोदशीपर्यन्तं दुग्धदधिघृतक रम्बपायसलपनश्रीघृतपूरैर्जिनमातृकां पूजयित्वा यथाशक्ति ए| भाद्रशुक्ल स० आन० द. ए.द्वा०त्रए भादशुक्त ७८1९1१०199॥१२।१३ कभक्तादितपो विधेयं । तच्च सप्तवर्षपर्यन्तं । परं वर्षद्वये वर्षद्वये ३ व भाद्रशुक्ल ७८।२।१०।११।१२।१३ | उद्यापनं अनया रीत्या विधेयं । भाद्रपदशुक्लचतुर्दश्यां चतुर्वि .._एशतिसंख्ययापूपकादाडिमादिफलजातिं क्षिप्रचढीपात्राणि जिन! भाद्रशुक्ल | भाद्रशुक्ल । |मातॄणामग्रे ढोकयेत् । सपुत्रश्राविकायाश्च वस्त्रागराग-ताम्बू| ७ व | भाद्रशुक्ल । ८।९।१०।११।१२।१३ एलादि देयं । सप्तमवर्षांद्यापने च जिनमातॄणामग्रे सप्तम्यां तैलढोकनं अष्टम्यां घृतढाकनं नवम्यां पक्कान्नढोकनं दशम्यां गोदुग्ध ढोकनं एकादश्यां दधिढौकनं द्वादश्यां गुडढौकनं त्रयोदश्यां क्षिप्रचटी कणिकाहरीतकी धान्याका मेथी गुंद अंजन शलाका सप्तसंख्यगतपवक्रमुकढीकनं सपुत्रश्राविकाया नालिकेरदानं संघवात्सल्यं संघपूजा च । एतत्फलं पुत्रप्राप्तिः । यत्र कन्यासः । इति श्राद्धकरणीयमागाढं मातरतपः NEE EAE AE AEE AE AEEEEEE /4E | ॥११॥ ॥ अथ सर्वसुखसंपत्तितपः। एकादिवढ्या १२ सर्वसुखसंपत्ति. तप आगाद ॥१६८॥ Jain Education inte In For Private & Personal Use Only www.jainelibrary.ord

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534