Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 454
________________ दाडिमकस्याष्टमचतुर्थानि पारणान्तरितानि । तत एकद्विव्यादिभिः षोडशान्तैः पारणकान्तरैर्निरन्तररुपवासैरेका आवलिका पूर्यते । ततः पदकस्य चतुस्त्रिंशचतुर्थानि पारणान्तरितानि । ततो विलोमक्रमेण षोडशादिभिरेकान्तैः पारणान्तरितैर्निरन्तरोपवासैर्द्वितीयावलिका पूर्यते । पुनरष्टचतुर्थैः पारणान्तरैर्द्वितीयदाडिमकं पूर्यते । ततस्त्रिोकोपवासैर्द्वितीयां काहलिकां पूरयेत् । अत्रोपवासानां त्रिशती चतुस्त्रिंशदुत्तरा ३३४ पारणकदिनान्यष्टाशीतिः८८ । यन्त्रकन्यासः। उद्यापने बृहत्वात्रविधिना पूजां विधाय प्रतिमायां बृहन्मुक्तावल्येकावलीहारं समारोपयेत् संघवात्सल्यं संघपूजा च । एतत्फलं विमलगुणावाप्तिः । इति यतिश्राद्धकरणीयमागाढमेकावलीतपः॥ ३७॥ ॥ अथ दशविधयतिधर्मतपः। संयमादौ दशविधे धर्म एकान्तरा अपि। क्रियन्त उपवासा यत्तत्तपः पूर्यते हि तैः॥१॥ ३८ यतिधर्मतपः आगाढं दशविधस्य यतिधर्मस्याराधनार्थ तपः दशवि|| संयम उपा | सूनृत | उपाशौच उ पा ब्रह्म उपाधयतिधर्मतपः। तत्र त्रयोदशोपवासा एका-18 || शांति उ १ पा मार्दवं उ. पा | ऋजुता उ. पा मुक्ति उ. पान्तरिता विधेयाः । यचकन्यासः । उद्यापने आकिंचन्यं उ8 पा बृहत्लानविधिपूर्वकं कुर्यात् संघवात्सल्यं सं. घपूजा च । एतत्फलं विशुद्धधर्मप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं यतिधर्मतपः॥३८॥ ॥ अथ पञ्चपरमेष्ठितपः। उपवासैकस्थाने आचाम्लैकाशने च निर्विकृतिः। प्रतिपरमेष्टि च षटुं प्रत्याख्यानस्य भवतीदं ॥१॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534