Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकरः
॥३६२॥
ROCKSGARGAOCAEBASAACANCACAकल
मेरुतपः। तत्र पञ्चमेरूनुद्दिश्य पञ्चविंशत्युपवासा एकान्तरा विधीयन्ते । यन्त्रकन्यासः । उद्यापने बृहत्स्नात्र
विभागः२ विधिपूर्वकं वर्णमयपञ्चमेरुढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं उत्तमप्राप्तिः । इति यतिश्राद्धकरणी
तपोविधिः यमनागाढं पञ्चमेरुतपः ॥४७॥ ॥ अथ द्वात्रिंशत्कल्याणकतपः । उपवासत्रयं कृत्वा द्वात्रिंशदुपवासकाः। 3
- एकभक्तान्तरास्तस्मादुपवासत्रयं वदेत् ॥ १॥ द्वात्रिंशदुपवासैरुप४८ द्वात्रिंशत्कल्याणकतप आगाढं
लक्षितानि कल्याणकानि द्वात्रिंशत्कल्याणकानि । तत्र प्रथमं निउ | पा | उपा | उपा | उपा |
रन्तरं उपवासत्रयं तत एकाशनं ततो द्वात्रिंशदुपवासाः एकाशना| उपा | उ पाउ पा | उ
न्तरिताः ततो निरन्तरं उपवासत्रयं ततः पारणकं एवमुपवासा पा | उ
पा अष्टत्रिंशत् पारणकानि चतुस्त्रिंशत् सर्वदिनानि द्वासप्ततिः। यत्र
पा | उ कन्यासः । उद्यापने बृहत्स्नात्रविधिपूर्वक द्वात्रिंशत्संख्यया पक्कान्न| उ.पा उ.पा उ.पा उ.पा फलजातिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं तीर्थकरना
मकर्म । इति यतिश्राद्धकरणीयमागाढं द्वात्रिंशत्कल्याणकतपः पाउपाउपापा In पा॥४८॥ ॥ अथ च्यवनतपः। चतुर्विंशतितीर्थेशानुद्दिश्य
F ॥३६२॥ च्यवनात्मकं । विना कल्याणकदिनैः कार्यानशनपद्धतिः ॥१॥ च्यवनार्थ तपश्च्यवनतपः । तत्र चतुर्विश
44A
MAR AT5HILA
उ.
पा
9999994
In
उपा
उ
उपा
|उ१
Jan Education Intern
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534