Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 459
________________ -SGAGACASS आचार-1न्दुभियंकयेकयुगैयुगेन्दुधरणीयुग्मैकयुग्मेन्दुभिः ॥ १॥ द्विद्ध्येकद्विमहीद्विभूमियुगलय्याय्याद्विभूमिद्वय विभागः २ दिनकरः ४५ वर्गतपः आगाढं दिनसंख्या १६० कोकमहीद्विचन्द्रयुगलैः श्रेण्यष्टकत्वं गतः। तपोविधिः वर्गाख्यं तप उच्यते धनशनैर्मध्योल्लसत्पारणैः ॥३६१॥ उ. पा २ पा २ पापा २ पापा २ पान सवेत्रापि निरन्तरेरपि दिनान्यस्मिन्खषभू-13 उ२ पापा २ पा. पापा २ पापा २ मयः॥२॥ वर्गाकैस्तपः वर्गतपः । तत्र एकउ. पा. पापा २ पापा २ पापा २ द्विएकदिएकदिएकदिएकउपवासैनिरन्तरैःपा| उपा २ पापा २ पा२ पापा | पा २ रणान्तरितैः प्रथमा श्रेणिः । एकद्विदिएक पा २ पा | पा २ पा | द्विएकद्विएकउपवासैर्द्वितीया श्रेणिः । द्विएकउ २ पापा २ पापा पार पा २ पा द्विएकएकद्विएकद्विउपवासैस्तृतीया श्रेणिः । Pl२ पापा २ पापा २ पा 11 पा २] पा | दिएकएकदिएकदिएकद्विउपवासैश्चतुर्थी श्रे-18 णिः । एकदिएकद्विद्विएकएकद्विउपवासैः पञ्चमी श्रेणिः । एकद्विएकद्विद्विएकद्विएकउपवासैः षष्ठी श्रेणिः । दाद्विएकद्विएकएकद्विद्विएकउपवासैः सप्तमीश्रेणिः। द्विएकद्विएकद्विएकद्विएकउपवासैरष्टमी श्रेणिः। एवं श्रेण्य ष्टकेन षण्णवतिउपवासैः पूर्यते । पारणकानि चतुःषष्टिः। सर्वदिनानि षट्युत्तरं शतं । उद्यापने बृहत्स्नानवि- ॥३६१॥ ४ाधिपूर्वकं षट्युत्तरशतसंख्यया पक्वान्नफलादिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं महधेयः। यत्रक For Private & Personal Use Only امه الهی الهه اهه الهی ACCHOREOGRESCRROCKSC4 www.jainelibrary.org Jan Education Internelle

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534