________________
Jain Education Interną
५५ माघमालातप आगाढं प्रथम वर्षे पौषव दिदशमी १० ए ११ १२ ए १३ ए १४ ए ०
मासुदि पडिवा
१ ए २ ए ३
६ ७ ८ ९
१० एका ११ ए १२ ए १३ ए १४ ए १५ ए एवं द्वितीयवर्षे तृतीयचतुर्थेपि एवमेव तिथयः पूर्णायाः । स्नात्वार्हन्तं संपूज्य चैकभक्तं विदध्याच्च ॥ १ ॥ माघमासे मालारूपं करणीयं माघमाला । तत्र पौकृष्णदशमीमारभ्य माघ पूर्णिमापर्यन्तं स्नात्वा जिनार्चनं एकभक्तं च कुर्यात् । एवं वर्षचतुष्टयं कृत्वा उद्या - अपने बृहत्स्ना विधिपूर्वकं जिनाग्रे घृतमयं मेरुं सुवर्णमणिगर्भितं ढौकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं परमसुखप्राप्तिः । यत्रकन्यासः । इति श्राद्ध करणीयमागाढं माघमालातपः ॥ ५५ ॥ ॥ अथ महावीर
५६ महावीरतप आगाढं प्रथमवर्ष
उ १० पा १० पा १० पा
१०
पा
१०
पा १०
पा
उ१० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १०
तपः । महावीरतपो ज्ञेयं वर्षाणि द्वादशैव च । त्रयोदशैव पक्षांच पञ्चकल्याणपारणे ॥१॥ महावीरस्य छद्मस्थकालतः महावीरतपः । तत्र द्वादशवर्ष त्रयोदशपक्षपर्यन्तं निर
पा
१०
पा
१०
पा
१०
पा
१० पा
पा १० पा १० पा १० पा १० पा १० १० पा १० पा १० पा १० पा १० पा १० पा
१० पा १० पा
१० पा
न्तरं दशोपवासान्तरितानि पारणकानि । यन्त्रकन्यासः । उद्यापने बृहत्स्ना विधिपूर्वकं श्रीमहावीरप्रतिमाग्रे स्वर्णमयं न्यग्रोधतरुं ढोकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं कर्मक्षयः । इति यतिश्राद्धकरणीयमागाढं
४
५
१०
१०
१० १०
१०
For Private & Personal Use Only
पा
पा
पा
पा
www.jainelibrary.org