Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 466
________________ Jain Education Interną ५५ माघमालातप आगाढं प्रथम वर्षे पौषव दिदशमी १० ए ११ १२ ए १३ ए १४ ए ० मासुदि पडिवा १ ए २ ए ३ ६ ७ ८ ९ १० एका ११ ए १२ ए १३ ए १४ ए १५ ए एवं द्वितीयवर्षे तृतीयचतुर्थेपि एवमेव तिथयः पूर्णायाः । स्नात्वार्हन्तं संपूज्य चैकभक्तं विदध्याच्च ॥ १ ॥ माघमासे मालारूपं करणीयं माघमाला । तत्र पौकृष्णदशमीमारभ्य माघ पूर्णिमापर्यन्तं स्नात्वा जिनार्चनं एकभक्तं च कुर्यात् । एवं वर्षचतुष्टयं कृत्वा उद्या - अपने बृहत्स्ना विधिपूर्वकं जिनाग्रे घृतमयं मेरुं सुवर्णमणिगर्भितं ढौकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं परमसुखप्राप्तिः । यत्रकन्यासः । इति श्राद्ध करणीयमागाढं माघमालातपः ॥ ५५ ॥ ॥ अथ महावीर ५६ महावीरतप आगाढं प्रथमवर्ष उ १० पा १० पा १० पा १० पा १० पा १० पा उ१० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० तपः । महावीरतपो ज्ञेयं वर्षाणि द्वादशैव च । त्रयोदशैव पक्षांच पञ्चकल्याणपारणे ॥१॥ महावीरस्य छद्मस्थकालतः महावीरतपः । तत्र द्वादशवर्ष त्रयोदशपक्षपर्यन्तं निर पा १० पा १० पा १० पा १० पा पा १० पा १० पा १० पा १० पा १० १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा न्तरं दशोपवासान्तरितानि पारणकानि । यन्त्रकन्यासः । उद्यापने बृहत्स्ना विधिपूर्वकं श्रीमहावीरप्रतिमाग्रे स्वर्णमयं न्यग्रोधतरुं ढोकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं कर्मक्षयः । इति यतिश्राद्धकरणीयमागाढं ४ ५ १० १० १० १० १० For Private & Personal Use Only पा पा पा पा www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534