________________
विभाग: २ तपोविधि:
आचार- महावीरतपः॥५६॥ ॥ अथ लक्षप्रतिपत्तपः । शुक्लप्रतिपदः सूर्यसंख्या एकाशनादिभिः । समर्थनीयास्तदिनकरः दापसि लक्षप्रतिपदाख्यके ॥१॥ शुक्ल प्रतिपदमारभ्य प्रतिपत् १२ वर्षमेकं यावद्यथाशक्त्येकाशनादितपः लक्ष-
प्रतिपच्छावकश्राविकाभिः कार्या । उद्यापने पूजापूर्व लक्षधान्यं ढौकनीयं । लक्षसंख्याधान्यानां निबन्धो यथा । चोषामाणा ५ पाइली १ मुगसेइ १ पाइली २ मोठसेइ १ पाइली २ जवसेइ २ तिलपाइ ७ गोधूमसेइ ८ चउलासेइ ३ चणासेइ १ कांगुमाणा ३ कोद्रवमाणा ३ उडदमाणा ५ तूवरिसेइ ४ जुवारिमाणा ५। एतत्फलं अगण्यलक्ष्मीप्राप्तिः । इति श्राद्धकरणीयमागाढं लक्षप्रतिपत्तपः॥ ५७ ॥ इति तपोधिकारे गीतार्थोक्तानि तपांसि संपूर्णानि ॥ | अथ फलतपांसि । यथा । तत्र प्रथमं सर्वाङ्गसुन्दरतपः । शुक्लपक्षेष्टोपवासा आचाम्लान्तरिताः क्रमात् । १ सर्वांगसुन्दरतपः आगाढं दिन १५ पारणकं प्रतिपदायां
विधीयन्ते तेन तपोभ
वेत्सर्वाङ्गसुन्दरं ॥ १॥ शुक्ल | १प्र २ द्वि ३ ४ ४ च ५५ ६ष ७ स ८ अ ९न १० द ११ ए १२ हा १३ व १४ च १५ पू|
सर्वाङ्गाणि सुन्दराणि तिथि उ उ उ उ उ उ उ उ |
जायन्ते यस्मात्तत्सर्वाङ्गसुन्दरं । तत्र शुक्लपक्ष प्रतिपद्युपवासं विधाय अष्टोपवासाः सप्ताचाम्लान्तरिता विधेया यथाशक्ति संयमादिदशविधधर्मपालनं कषायपरिहारोपि पूर्णिमायां उद्यापयेत् । यन्त्रकन्यासः । उद्यापने बृहत्तात्रविधि वि
REAUCRACACAN
॥ ३६५॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org