Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकर
चतुर्दशचतुर्दशीः । चतुर्दशानां पूर्वाणां तपस्तेन समाप्यते ॥ १॥ चतुर्दशानां पूर्वाणामाराधनार्थं तपः चतु-1 विभागः२ देशपूर्वतपः। तत्र शुभसंयोगे। शुक्लचतुर्दशी प्रारभ्य चतुर्दशमासेषु शुक्लचतुर्दशीषु यथाशक्ति एकाश
तपोविधिः नादि तपो विधेयं । यन्त्रकन्यासः । उद्यापने ज्ञानपञ्चमीवत् चतुर्दशसंख्यैः पुस्तकादिभिानपूजा संघवात्सल्यं संघपूजा च । एतत्फलं सम्यक्श्रुतज्ञानावाप्तिः। इति यतिश्राद्धकरणीयमागाढं चतुर्दशपूर्वतपः॥३६॥ ॥ अथ एकावलीतपः । एकदिन्युपवासैः काहलके द्वे तथा च दाडिमके। वसुसंख्यैश्च चतुर्थ श्रेणी कनकाव
आवली २ ।
। पदक
-
-
-
काहलो दाडिमौ ६० । ३७। एकावलीतपसि दिन ३३४ पारणा ८८ आगाढं
"m
.0011528
पारणांतर
|-|--MDMM||DD/MMDDDDDDI
आवली लीवञ्च ॥१॥ चतुस्त्रिंशचतुर्थेश्च पूर्यते तरलः पुनः। समाप्तिमेति साधूनामेवमेकावलीतपः ॥२॥ एकावली- वदुपवासैस्तप एकावलीतपः । तत्र प्रथमकाहलिकायां एकद्विज्युपवासैनिरन्तरैः क्रमात्पारणकानि । ततो
॥३५८ ॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534