________________
आचार
दिनकरः
॥ ३५६ ॥
Jain Education Inter
| सप्तधान्यानि लवणं च । अष्टोत्तरशतहस्तप्रमाणं वस्त्रं रक्तगुञ्जा अष्टोत्तरशतं कौसुम्भवस्त्रं देवाग्रे ढोकयेत् । एवं वर्षचतुष्टयं कुर्यात् । उद्यापने अष्टोत्तरशतप्रमाणं सुकुमारिका पूर्णकुम्भप्रदीपादेया एकं रूप्यमयं दीपं स्वर्णवर्तिसहितं च दद्यात् । संघवात्सल्यं संघपूजा च । एतत्फलं विमलगुणावाप्तिः । इति यतिश्राद्धकरणीयमागाढं माणिक्यप्रस्तारिकातपः ॥ २८ ॥ ॥ अथ पद्मोत्तरतपः । प्रत्येकं नवपद्मेष्वष्टाष्टप्रत्येक संख्यया । उपवासा मीलिताः स्युद्वसप्ततिरनुत्तराः ॥ १ ॥ पद्मवत् श्रिया उत्तरं उत्कृष्टं पद्मोत्तरं । तत्र नव पद्मानि तेषु प्रत्येकमष्टावष्टौ दलानि तत्संख्यया द्वासप्तत्युपवासा एकान्तरा विधीयन्ते ॥ यन्त्रकन्यासः । उद्यापने बृहत्स्नाविधिपूर्वकं अष्टदलखर्णमयकमलनवकं ढौकनीयं संघवात्सल्यं संघपूजा च । एतत्फलं महालक्ष्मीप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं पद्मोत्तरतपः ।। २९ ।। ॥ अथ समवसरणतपः । श्रावणमथ भाद्रपदं कृष्णप्र
तिपदमिहादितां नीत्वा । षोडशदिनानि कार्य वर्षचतुष्कं स्वशक्तितः ॥ १ ॥ समवसरणस्य आराधनार्थे तपः समवसरणतपः । तत्र श्रावणकृष्णप्रतिपदं भाद्रपदकृष्णप्रतिपदं वा प्रारभ्य स्वशक्त्या द्विभक्तैकभक्तादि
३० समवसरणतप आगाढं भाद्रपदैकार्थश्रावण
१वभा उ१ |ति १ २ २ ४ ५ २वभा उ१ ति ३वभा उ१ ति ४वभा उ१ ति |
६ ७
१कृ २ ३ ४ ५ ६ ७
८
८
९ १० ११ १२ १३ १४ १५ -=-=-=
९ १० ११ १२ १३ १४ १५
९ १० ११ १२ १३ १४ १५
१ कृ | २ | ३ | ४ ५ ६ ७ ८ ---- १कृ २ | ३ | ४ | ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५
१ पद्मोत्तरतपः २९ अस्याकृतिरस्मिन्प्रन्थेऽन्यत्र योजितास्ति ।
१
१
शु १
शु१
For Private & Personal Use Only
विभागः २ तपोविधिः
॥ ३५६ ॥
www.jainelibrary.org