Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 449
________________ आचार दिनकरः ॥ ३५६ ॥ Jain Education Inter | सप्तधान्यानि लवणं च । अष्टोत्तरशतहस्तप्रमाणं वस्त्रं रक्तगुञ्जा अष्टोत्तरशतं कौसुम्भवस्त्रं देवाग्रे ढोकयेत् । एवं वर्षचतुष्टयं कुर्यात् । उद्यापने अष्टोत्तरशतप्रमाणं सुकुमारिका पूर्णकुम्भप्रदीपादेया एकं रूप्यमयं दीपं स्वर्णवर्तिसहितं च दद्यात् । संघवात्सल्यं संघपूजा च । एतत्फलं विमलगुणावाप्तिः । इति यतिश्राद्धकरणीयमागाढं माणिक्यप्रस्तारिकातपः ॥ २८ ॥ ॥ अथ पद्मोत्तरतपः । प्रत्येकं नवपद्मेष्वष्टाष्टप्रत्येक संख्यया । उपवासा मीलिताः स्युद्वसप्ततिरनुत्तराः ॥ १ ॥ पद्मवत् श्रिया उत्तरं उत्कृष्टं पद्मोत्तरं । तत्र नव पद्मानि तेषु प्रत्येकमष्टावष्टौ दलानि तत्संख्यया द्वासप्तत्युपवासा एकान्तरा विधीयन्ते ॥ यन्त्रकन्यासः । उद्यापने बृहत्स्नाविधिपूर्वकं अष्टदलखर्णमयकमलनवकं ढौकनीयं संघवात्सल्यं संघपूजा च । एतत्फलं महालक्ष्मीप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं पद्मोत्तरतपः ।। २९ ।। ॥ अथ समवसरणतपः । श्रावणमथ भाद्रपदं कृष्णप्र तिपदमिहादितां नीत्वा । षोडशदिनानि कार्य वर्षचतुष्कं स्वशक्तितः ॥ १ ॥ समवसरणस्य आराधनार्थे तपः समवसरणतपः । तत्र श्रावणकृष्णप्रतिपदं भाद्रपदकृष्णप्रतिपदं वा प्रारभ्य स्वशक्त्या द्विभक्तैकभक्तादि ३० समवसरणतप आगाढं भाद्रपदैकार्थश्रावण १वभा उ१ |ति १ २ २ ४ ५ २वभा उ१ ति ३वभा उ१ ति ४वभा उ१ ति | ६ ७ १कृ २ ३ ४ ५ ६ ७ ८ ८ ९ १० ११ १२ १३ १४ १५ -=-=-= ९ १० ११ १२ १३ १४ १५ ९ १० ११ १२ १३ १४ १५ १ कृ | २ | ३ | ४ ५ ६ ७ ८ ---- १कृ २ | ३ | ४ | ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १ पद्मोत्तरतपः २९ अस्याकृतिरस्मिन्प्रन्थेऽन्यत्र योजितास्ति । १ १ शु १ शु१ For Private & Personal Use Only विभागः २ तपोविधिः ॥ ३५६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534