Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 447
________________ 4% आचार-विमणि वर्ष वा क्रियते च तदर्चने ॥१॥ नन्दीश्वरचैत्यानामाराधनार्थ तपो नन्दीश्वरतपः। तत्र विभागः२ दिनकरः दीपोत्सवोमावास्यां पटलिखितं नन्दीश्वरं पूरयित्वा उपवासैर्वा स्वशक्तित आचाम्लैकभक्तनिर्विकृतिकैर्वात तपोविधिः ॥३५५॥ तप आरभ्यते । अमावास्याममावास्यां समागतायां तदेव तपः क्रियते यावत्सप्तवर्षाणि । सांप्रतं प्रवाहादेकवर्ष वा। यत्रकन्यासः । उद्यापने बृहत्लात्रविधिना जिनपूजां कृत्वा वर्णमयकारितनन्दीश्वराग्रे द्विपञ्चाशत्संख्यया द्वापश्चाशत् फलजातयः द्वापश्चाशत् पक्वान्नजातयः द्वापञ्चाशत्संख्यया पुष्पजातयो ढौक्यन्ते । संघवात्सल्यं संघपूजा च । एतत्फलं भवाष्टकान्ते मोक्षः। इति यतिश्राद्धकरणीयमागाढं नन्दीश्वरतपः॥२६॥ ॥ अथ पुण्डरीकतपः । सप्तवर्षाणि वर्षे वा पूर्णमास्यां यथाबलं । कुर्वतां पुण्डरीकाख्यं तपस्तत्संज्ञयोच्यते ॥ १ ॥ पुण्डरीकस्य | |२ वर्षे उ१ पू. पू. पू. पू पू पू पू पू पू पू. पू. Hश्रीऋषभप्रथमगणधरस्य आराधनार्थ तपः पुण्डरीकतपः । सा ३ वर्षे उ. पू. पूपूपू. पू. पू पू पू पू. पू च चैत्र पूर्णिमास्यां श्रीविमलाद्रौ सिद्धस्तद्दिने श्रीपुण्डरीकप्रतिमा-18 . ५ वर्षे उ१ पू पू पूपू पू पू. पू. पूपूजापूर्वकं यथाशक्ति एकाशनादिभिस्तपः प्रारभ्यते । पुण्डरीकउपूपू पूजा तु कुसुम्भरक्तपरिधापनिकया कुसुम्भरक्तपव्या व नेत्राञ्ज| ६ वर्षे उ. पूपू पू ५ प पू ५ ५ ५ ५ ५ नेन सुरभिहरिद्रारागेण । ततः पूर्णिमायां यथाशक्ति तपो विद-18॥३५५ ॥ ७ वर्षे उ ५ ५ ५ पू पूनाध्यात्। एवं सप्तवर्षान्ते वर्षान्ते वा । यन्त्रकन्यासः। उद्यापने स्त्रीन ACCA-COCO AAAAA مو مر مو مم مم مم مم مم مو مر مرا مرا می مرا مي NCE Jan Education Intern For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534