Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकरः
॥ ३४५ ॥
Jain Education Intern
च पञ्चविधाप्यूनोदरिका प्रत्येकं त्रिभेदा भावनीया । सा यथा । एकादिभिः कवलैर्जघन्या यादिभिर्मध्यमा अष्टादिभिरुत्कृष्टा । एवं पञ्चविधापि ततद्भागकवलैस्त्रिविधा ज्ञेया । तत्राल्पाहारा एकग्रासेन जघन्या द्वित्रिचतुःपञ्चग्रासैर्मध्यमा षट्सप्ताष्टग्रासैरुत्कृष्टा १ । उपार्धा नवग्रासैर्जघन्या दशैकादशग्रासैर्मध्यमा द्वादशभिरुत्कृष्टा २ । द्विभागा त्रयोदशभिर्ग्रासैर्जघन्या चतुर्दशपञ्चदशभिर्मध्यमा षोडशभिरुत्कृष्टा ३ । प्राप्ता सप्तदशाष्टादशभिर्ग्रासैर्जघन्या एकोनविंशतिविंशत्येकविंशतिद्वाविंशतिभिर्मध्यमा त्रयोविंशतिचतुर्विंशतिभिरुत्कृष्टा ४ । किंचिदूना पञ्चविंशतिषड्विंशतिग्रासैर्जघन्या । सप्तविंशत्यष्टाविंशत्येकोनत्रिंशद्भिर्मध्यमा । त्रिंशदेकत्रिंशद्भिरुत्कृष्टा ५ । एवं द्वात्रिंशत्कवलसंख्यया पुरुषस्यैवमूनोदरिका पञ्चदशदिनैः पूर्यते । स्त्रियास्तु सप्तविंशतिकवलानुसारेण तत्तद्भागैः पञ्चविधाप्यूनोदरिका । सा यथा । एकादिसप्तान्तैरल्पाहारा १ । अष्टाद्येकादशान्तैरुपार्धा २ । द्वादशादिचतुर्दशान्तैर्द्विभागा ३ । पञ्चदशाद्येकविंशत्यन्तैः प्राप्ता ४ । द्वाविंशत्यादिसप्तविंशत्यन्तैः किंचिदूना ५ । एभिरपि जघन्यमध्यमोत्तमभागैः प्रत्येकं त्रिधा । यथा । अल्पाहारा एकद्विग्रासा जघन्या त्रिचतुःपञ्चग्रासा मध्यमा षट्सप्तग्रासा उत्कृष्टा १ । उपार्धा अष्टग्रासा जघन्या नवग्रासा मध्यमा | दशैकादशग्रासा उत्कृष्टा २ । द्विभागा द्वादशग्रासैर्जघन्या त्रयोदशभिर्मध्यमा चतुर्दशभिरुत्कृष्टा ३ । प्राप्ता पञ्चदशषोडशभिर्ग्रासैर्जघन्या सप्तदशाष्टादशैकोनविंशतिग्रासैर्मध्यमा विंशतिएकविंशतिग्रासा उत्कृष्टा ४ । किंचिदूना द्वाविंशतित्रयोविंशतिग्रासा जघन्या चतुर्विंशतिपञ्चविंशतिग्रासा मध्यमा षडूिंशतिसप्तविं
For Private & Personal Use Only
विभागः २ तपोविधिः
॥ ३४५ ॥
www.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534