________________
Jain Education Internatio
यानि । यत्रकन्यासः । उद्यापने श्रीमहावीरस्य बृहत्स्नात्रविधिना स्नात्रं षड्डिकृतिफलढौकनं संघवात्सल्यं संघपूजा च । सर्वतपसोऽशक्तित्वे एकमपि किंचित्तपः खशक्तिकालानुसारेण विधीयते । उद्यापनं च पूर्ववत् । एतत्फलं तीर्थकरनामकर्मबन्धः । इति यतिश्राद्धकरणीयमनागाढं सर्वसंख्याश्रीमहावीरतपः ॥ १३ ॥ ॥ अथ कनकावलीतपः । तपसः कनकावल्या काहलादाडिमे अपि । लता च पदकं चान्यलता दाडिमकाहले ॥ १ ॥ एक १ द्वि २ त्र्यु ३ पवासतः प्रगुणितं संपूरिते काहले तत्राष्टाष्टमितैश्च षष्टकरणैस्संपादयेद्दाडिमे । एकायैः खलु षोडशांशगणितैः श्रेणी उभे युक्तितः षष्ठैस्तैः कनकावलौ किल चतुस्त्रिंशन्मितैर्नायकः
काहली
was
G
b
M
ar
xox
" m m
काहलीक
N
ሱ
5 6 F F F F F F F F F FIFFI
~~
o or mr Do g ur 9 25
१४ । ६० कनकावलीतपसि दिन ३८४ पारणकदिन ८८ आगाढं
5
उ १०
१२
उ ११
१४
१६
| | | | | | | पारणांतरितं
For Private & Personal Use Only
~
m
F
M w
ሱ M በ
mr m
F
2
ሱ
ቡ
i
0
16
w
F
www.jainelibrary.org