Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 439
________________ आचारदिनकरः ॥३५१॥ RROROSCHOREOCX पारणकं षडुपवासाः पारणकं पञ्चोपवासाः पारणकं सतोपवासाः पारणकं षडुपवासाः पारणकं अष्टोपवासाः विभाग:२ पारणकं सप्तोपवासाः पारणकं नवोपवासाः पारणकं अष्टोपवासाः पारणकं दशोपवासाः पारणकं नवोप तपोविधिः वासाः पारणकं एकादशोपवासाः पारणकं दशोपवासाः पारणकं द्वादशोपवासाः पारणकं एकादशोपवासाः पारणकं त्रयोदशोपवासाः पारणकं द्वादशोपवासाः पारणकं चतुर्दशोपवासाः पारणकं त्रयोदशोपवासाः |पारणकं पञ्चदशोपवासाः पारणकं चतुर्दशोपवासाः पारणकं षोडशोपवासाः पारणकं पञ्चदशोपवासाः पारणकं एतावता मध्ये पुनर्द्वितीया गतिविलोमतया षोडशोपवासाः पारणकं चतुर्दशोपवासाः पारणकं पञ्चदशोपवासाः पारणकं त्रयोदशोपवासाः पारणकं चतुर्दशोपवासाः पारणकं द्वादशोपवासाः पारणकं त्रयोदशोपवासाः पारणकं एकादशोपवासाः पारणकं द्वादशोपवासाः पारणकं दशोपवासाः पारणकं दशोपवासाः पारणकं एकादशोपवासाः पारणकं नवोपवासाः पारणकं दशोपवासाः पारणकं अष्टोपवासाः पारणकं नवो|पवासाः पारणकं सप्तोपवासाः पारणकं अष्टोपवासाः पारणकं षडुपवासाः पारणकं सप्तोपवासाः पारणकं पञ्चोपवासाः पारणकं षडुपवासाः पारणकं चत्वार उपवासाः पारणकं पञ्चोपवासाः पारणकं त्रय उपवासाः पारणकं चत्वार उपवासाः पारणकं द्वौ उपवासौ पारणकं त्रय उपवासाः पारणकं एक उपवासः पारणकं द्वौ ॥३५१॥ उपवासौ पारणकं एक उपवासः पारणकं । एवमुपवासानां सप्तनवत्युत्तरा चतुःशती ४९७ पारणादिनान्येकषष्टिः ६१। यत्रकन्यासः। उद्यापने बृहत्वात्रविधिपूर्वक उपवाससंख्यया पुष्पफलनैवेद्यमुद्राढोकनं संघ-12 Jain Education Interie For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534