________________
Jain Education Internatio
वात्सल्यं संघपूजा च । एतत्फलं उपशमश्रेणिप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं बृहत्सिंहनिःक्रीडितं ॥ अथ भद्रतपः । एकद्वित्रिचतुःपञ्चत्रिचतुःपञ्चभूद्वयैः । पश्चैकद्वित्रिवेदैश्च द्वित्रिवेदेषु भूमिभिः
तपः ॥ १८ ॥
॥ १ ॥ पञ्चैकद्वित्रिभिश्चोपवासकैः श्रेणिपञ्चकं । भद्रे तपसि मध्यस्थपारणाश्रेणिसंयुतं ॥ २ ॥ भद्रकारित्वाद्भ । तत्र प्रथमश्रेणी क्रमात् एकद्वित्रिचतुःपञ्चोपवासैर्निरन्तरैः पारणकानि द्वितीयश्रेणौ त्रिचतुःपञ्चकन्युपवासैर्निरन्तरैः पारणकानि । तृतीयश्रेणौ पञ्चैकद्वित्रिचतुरुपवासैर्निरन्तरैः पारणकानि चतुर्थश्रेणी द्वित्रिच -
उ १
पा
उ ३
पा
उ ५ पा
उ २
उ ४
पा
१९ भद्रतप आगाढं दिन १००
पा उ ३
उ ५
उ २
पा
उ २
उ ४ पा
पा
उ १
उ ३
उ ५ उ २
॥ अथ
तुः पञ्चैकोपवासैर्निरन्तरैः पारणकानि पञ्चमश्रेणौ चतुःपञ्चैकद्वित्रिरुपवासैर्निरन्तरैः पारणकानि एवं उपवासाः पञ्चसप्ततिः ७५ पारणकदिनानि पञ्चविंशतिः २५ सर्वसंख्या शतं । यन्त्रन्यासः । उद्यापने जिनस्नात्रं संघवात्सल्यं संघपूजा च । एतत्फलं कल्याणं । इति यतिश्राद्धकरणीयमागाढं भद्रतपः ॥ १९ ॥ महाभद्रतपः । एकद्वित्रिचतुःपञ्चषट्सप्तनिरुपोषणैः । निरन्तरैः पारणकमाद्यश्रेणौ प्रजायते ॥ १ ॥ द्वितीय| पाल्यां वेदेषुषट्स सैकद्विवह्निभिः । तृतीयपाल्यां ससैकद्वित्रिवेदशरै रसैः ॥ २ ॥ चतुर्थपाल्यां त्रिचतुःपञ्चषट्सप्तभूभुजैः । पञ्चम्यां रसससैकद्वित्रिवेदशिलीमुखैः ॥ ३ ॥ षष्ठ्यां द्वित्रिचतुःपञ्चषट्स सैकै रुपोषणैः । सप्तम्यां
उ १
उ ३
उ ५
पा
पा
उ ४
पा
पा
पा पा
पा
उ १
उ ४
पा
पा
पा
पा
पा
उ ५
उ २
उ ४
उ १
पा
पा
पा
पा
पा
उ ३
For Private & Personal Use Only
www.jainelibrary.org