________________
जस
अ तवो छम्मासे परिमियं तु आयाम। अवरे वि अट्टमासे होइ विगिटुं तवोकम्मं ॥२॥ वासं कोडीसहियं आयामायं तु आणुपुवीए । एसो बारसवरिसाई होइ संलेहणाई तवो॥३॥ संलिखितसर्वभावकृतं
१३ सर्वसंख्याश्रीमहावीरतपः अनागाढं
स
मास ४
अठम
मास ६ मास ६ उ ५
प्रतदिन ३४९ पारणासर्व १६ प्रतिमा
संख्या तपः ६॥ मास
१२ वर्ष १
एवं दिन
पापं विशोधयतीति संलेखना । एतयाख्यानं यतिधर्मान्त्या
धिकारादवसेयं । एतत्फलं सद्गतिः। यत्रन्यासः ॥ इति यति१५ वर्ष १२ श्राद्धकरणीयमागाढं संलेखनातपः ॥ १२॥ ॥ अथ सर्व
मास ६ दिन ३६ १५ एकान्तरः
संख्याश्रीमहावीरतपः । महावीरेण कृतं तपो महावीरतपः।। ३४९ पूर्यते इति
तच्चेदं । नवकिरचाउम्मासे छकिरदोमासिए उवासी अ।।
- बारस य मासिआई बावत्तरिअद्धमासाइं॥१॥ इकं किर छम्मासं दो किर तेमासिए उवासीय । अड्डाहज्जाइं दवे दो चेव दुविड्डमासाई ॥२॥ भदं च महाभई पडिम
AUC4-4-5-
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org
व