________________
आचार
दिनकरः
॥ ३४६ ॥
Jain Education Inter
*
पुनरागमे यथा । कोहाईण निरोहो चाओ जिणवयणभावणाओ अ । भावेनोणोदरिआ पन्नत्ता वीयराए हिं | ॥ १ ॥ लोकवाहोनोदरी पुनः प्रथमदिने ग्रासानामष्टकं ८ द्वितीये दिने द्वादशकं १२ तृतीये षोडशकं १६ चतुर्थे चतुवैिशतिकं २४ पञ्चमे एकत्रिंशतिकं ३१ स्त्रियां पुनः प्रथमदिने ग्रासानां सप्तकं ७ द्वितीये एकाद- ४ शकं ११ तृतीये चतुर्दशकं १४ चतुर्थे एकविंशतिकं २१ पञ्चमे सप्तविंशतिकं २७ पञ्चभिर्दिनैः पूर्यते ॥ ज्ञानादित्रिकस्यो नोदरिकाप्रमाणमागमोक्तं यथा । नवचउसठ्ठीपणवीससोलनवछसयसट्ठि तह सोल । चउसट्ठीचट्ठी तीसा चउसय असीअहिआ
१२ संलेखनातप आगाढं एतानि तपांसि यथोक्तैकान्तरितानि वर्ष १२
वर्ष २ यावत् उ २ नि । आं । नि । इत्यादिपूरणीया
मास ६ । यावत् उ १ आंउ २ आं । उ ३ आं। पूरणीया
वर्ष ४ यवत् उ २| ए | उ ३। ए । उ ४। ए । उ ५ ए । उ ६ ए १५।। ३०ए। पूरणीयो ॥ १ ॥ अडयालइक्कवण्णा छसयाअडसवर्ष ४ यावत् ड २ नि । उ' ३ नि | उ ४ नि । उ ५ नि | उ ६। नि | उ १५ नि । उ ३० नि महिया पंच। नाणतिगाई ऊणोदरं तु त दिपमाणमिणं ॥ २ ॥ उद्यापने जिनस्याष्टविधपूजा संघवात्सल्यं संघपूजा च । एतत्फलं विशिष्ट भोगमोक्षप्राप्तिः । इति श्रीपतिश्राद्धकरणीयमागाढमौनोदतपः ॥ ११ ॥ ॥ अथ संलेखनतपः । च-४ ॥ ३४६ ॥
मास ६ यावत् उ ४ आं । उ ४ आं। पूरणीया
वर्ष १ यावत् । आचाम्लानि कर्तव्यानि
उत्तारि विचित्तारं विगइनिजूहियाइं चत्तारि । संवच्छराई दुन्नि उ एगंतरियं च आयामं ॥ १ ॥ नाइविगिट्ठो
For Private & Personal Use Only
विभागः २ तपोविधिः
www.jainelibrary.org