Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आ. दि.५९
Jain Education Interna
'येन तीर्थकृता येन तपसा मुक्तिराप्यते । तत्तत्तथा विधेयं स्यादेकान्तरितवृत्तितः ॥ १ ॥ यथा - निर्वाणमंतकिरिया सा चउदसमेण पढमनाहस्स । सेसाणं मासिएणं वीरजिणंदस्स छट्टेणं ॥ १ ॥ निर्वाणेनोपलक्षितं तपः प्रथमजिनेन्द्रस्य चतुर्दशमभक्तेन शेषाणां मासोपवासेन वीरस्य षष्ठेन एवमेकान्तरिकैकभक्तैर्विधेयानि । यत्र कन्यासः । उद्यापने बृहत्स्नात्रपूर्वं चतुर्विंशति संख्यया सर्व फलनैवेद्यपकान्नढौकनं साध्वचनं संघपूजा च । एतत्फलं भवाष्टकान्तर्मोक्षप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं निर्वाणतपः ॥ अत्र दीक्षाज्ञाननिर्वा तपसां कल्याणकतपस्यप्यन्तर्भावोस्ति । परंत्वेष विशेषः कल्याणकतपसां आगाढतया कल्याणकदिनानां प्रत्याख्यान स्पर्शेन संपद्यते । एतानि यथायोगमनागाढतया तत्कृततपःसंख्यया यथायोगेन संपद्यन्ते । एकस्मि न्दिने च्यवनादिकल्याणकद्वये एकैकस्य जिनस्य वा दिनद्वयस्य वा आराधनं कृत्वा भोक्तव्यं पारणकं कर्तव्यमित्यर्थे नियमो नास्ति । परं दीक्षाज्ञाननिर्वाणकल्याणकत्रयेपि दिनत्रयस्याराधनं कृत्वा ततः पारणं विधेयं । एकस्याराधनं कृत्वा न करणीयं । एतानि तपस्येकान्तरोपवासैः कर्तव्यानि ॥ १० ॥ ॥ अथ कनोदर्यतपः । तच पञ्चविधमागमे । यथा । अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव देसृणा ५ । अट्ठ ८ दुवालस १२ | सोलस १६ चडवीस २४ तहिकतीसाय ३१ ॥ १ ॥ ऊनोदरस्य भाव ऊनोद १ । अथ यथासंख्यसम्बन्धः । स यथा । एकादिभिरष्टान्तैः कवलैरल्पाहारा १ नवादिभिर्द्वादशान्तैः कवलैरपार्धा २ त्रयोदशादिभिः षोडशान्तैर्द्विभागा ३ सप्तदशा दिभिश्चतुर्विंशत्यन्तैः प्राप्ता ४ पञ्चविंशत्यादिभिरेकत्रिंशदन्तैः किंचिदूना ५ । इयं
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534