________________
Jain Education Internatio
का० कार० अनु० ९ एवं ४० ॥ नवमकोष्टकत्रयस्य भङ्गा नव यथा । म० क० १ । म० कार० २ । म० अनु० ३ । व० करो० ४ । व० कार० ५ । व० अनु० ६ । का० करो० ७ । का० कार० ८ । क० अनु० ९ एवं सर्वमीलने भङ्गका० ४९ । एवं सर्वमीलने एकत्रित्रित्रिनवनवत्रिनव नवभङ्गोत्पादने एकोनपञ्चाशद्भङ्गाः । एते च नाकार्ष न करोमि न कारयिष्यामीति कालत्रयमाने त्रिगुणीकृते सप्तचत्वारिंशदधिकं शतं भङ्गानां भवति । इत्यावश्यके प्रत्याख्यानं संपूर्ण ॥ इत्युक्तं षड़िधमावश्यकं क्रमेण सामायिक १ चतुर्विंशतिस्तव २ वन्दन ३ प्रतिक्रमण ४ कायोत्सर्ग ५ प्रत्याख्यान ६ रूपं संक्षेपतः । अवश्यं
३ | ३ ३ २ ૨
9
२ १ २ १
३
२ ง
३
३
२
३ | ३ ३
९ ९
1 क्रियते इत्यावश्यकं । तन्नित्यमेव करणीयं साधूनां श्रावकाणां च । ९ ९ तच्च न योजनां विना करणीयानुष्ठानमुपयाति तदर्थ योजना कध्यते । प्रथमं सामायिकस्य योजना यथा । सर्वविरतिसामायिकं प्रव्रज्याग्रहणविधेरवसितं । श्रुतसम्यक्त्वदेशविरतिसामायिकानि श्राद्धव्रताधिरोपाधिकारादवसितानि ॥
अधुना च आवश्यक सामायिकं यदवश्यं श्राद्धैरनुष्ठीयते । सर्वकर्मारम्भे पूर्व परमेष्टिमन्त्रपाठः किं पुनरावश्यके । अतः पूर्व नमस्कारं पठेत् । 'मुहपत्ति नमुक्कारं दंडग मिरियासणस्स पडिलेहा । सज्झायपञ्चक्खाणे गुरुमुणिसट्टाइय पणामो ॥ १ ॥ पूर्व श्राद्धः पुरोधृतासनो गुरुं नत्वा इच्छाकारेण संदिसह भगवन् सामाइयमुहपुत्तियं पडिलेहेमि इत्युक्त्वोपविश्य मुखवस्त्रिकां प्रतिलेखयति । तत ऊर्ध्वभूय नमस्कारं त्रिरेकवेलं
For Private & Personal Use Only
www.jainelibrary.org