Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 405
________________ आचारदिनकरः विभागः२ तपोविधिः ॥३३४॥ शात् मनस्याहते तु दण्डकोचारवर्जिते सामायिके प्रत्याख्याने भन्ने भवतः तङ्गे प्रायश्चित्तविधिप्रक्रमोक्तं प्रायश्चित्तमाचरणीयं । तथा च । 'जिनार्चनगुरोः पूजा सिद्धान्तपठनं तथा । वैयावृत्यं मुनीनां च विम्बपुस्तकयोरपि ॥१॥ धर्मोपदेशश्रवणं व्याख्यानं धर्मशास्त्रकं । प्रमार्जनादि वा कार्य प्रतिपत्तिगुरोरपि ॥२॥ परमेष्ठिमन्त्रजापः स्तोत्रपाठोहतामपि । इत्यादिधर्मवैयग्र्यं सर्वमावश्यकं विदुः॥ ॥ मध्याह्वान्मध्यरात्रं च यावदेवसिकं विदुः । मध्यरात्राच मध्याहं यावत्कर्म च रात्रिकं ॥४॥' इत्याचार्यश्रीवर्धमानसूरिकते आचारदिनकरे उभयधर्मस्तम्भे षड्विधावश्यककीर्तनो नामाष्टत्रिंशत्तम उद्यः ॥ ३८ ॥ ग्रन्थानं २५००॥ एकोनत्रिंशत्तम उदयः। अथ तपोविधिरुच्यते ॥ सचायं । यहूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व तपसा साध्यं तपो हि दरतिक्रमम् ॥१॥ ततः शिवकुमारवचरति मन्दिरस्थोपि यः स देवपरिषद्यपि युतिमहत्त्वविस्फूर्तिभृत् । कृशत्वकृशतापनोल्लसितकर्णकं काञ्चनं सुधातुषु विशिष्टतां नृपतिमौलितामेति च ॥२॥ ततः सकलकर्मभिर्द्विविधलब्धिकृनिश्चितं गृहे पुरि च दुर्भरोप्यहह वन्दिषेणो द्विजः। व्रते शमतपःपरः सुरनरैकवन्द्यो भवेद्रविज्वलनतापितः श्रयति दीप्तिमाद्यो घटः ॥३॥ यस्तपोविधिराम्नातो जिनैर्गीतार्थसाधुभिः। तं तथा कुर्वतां सन्तु मनोवाञ्छितसिद्धयः॥४॥ असत्यां दानशक्तौ च देहशक्तिमवेक्ष्य च । अनुष्ठेयं पुण्यवद्भिस्त ॥३३४॥ _Jain Education intern For Private & Personal Use Only O ww.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534