________________
|धितपः ६ मुकुटसप्तमीतपः ७ अम्बातपः८ श्रुतदेवीतपः ९ रोहिणीतपः१० माउरितपः११ सर्वसुखसंपत्तितपः १२ अष्टापदपावडीतपः १३ मोक्षदण्डतपः १४ अदुःखदर्शितपोद्वयं १६ गौतमपडिगहातपः १७ निर्वाणदीपतपः १८ अमृताष्टमीतपः १९ अखण्डदशमीतपः २० परतपालितपः २१ पावडीतपः २२ कर्मचतुर्थतपः २३ नवकारफलतपः २४ अविधवादशमीतपः २५ बृहन्नन्द्यावर्ततपः २६ लघुनन्द्यावर्ततपः २७ इति सप्तविंशतिफलतपांसि ॥ तत्र उपधानतपो व्रतारोपाधिकारादवसेयं १ गृहस्थस्यैकादशप्रतिमावतारोपसंस्कारादवसेयाः २ यतेादशप्रतिमातपो यतिधर्मोत्तरायणात्प्रतिमाधिकारादवसेयं ३ सैद्धान्तिकायोगायोगोद्बहनाधिकारादवसेयाः ४॥ ॥ अथावशेषा व्याख्यायन्ते चत्वारि व्याख्यातानि। तेषु पूर्व जिनोक्तानां कथनं । पञ्चममिन्द्रियजयतपः। 'पूर्वार्धमेकभक्तं च विरसाम्ले उपोषितं । प्रत्येकमिन्द्रियजयः पञ्चविंशतिवासरैः॥१॥ इन्द्रियाणां
५ इन्द्रियजयतप आगाढदिन २५ | स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणां जयार्थ तप इन्द्रियजयतपः। तत्र एकमे| स्पर्श पु. ए. नि : आं १ उप : कमिन्द्रियं प्रति क्रमेण पूर्वाध १ एकभक्त २ निर्विकृतिक ३ आचाम्ल ४ उ| रस पु. ए. नि: 03 उप | पवास ५ रूपाणि । एवं पञ्चपश्च प्रत्याख्यानानि पञ्चविंशत्या दिनः पर्यन्ते ता-1 घ्राण पु. ए. नि : आं. उप | वद्भमिशयनं ब्रह्मचर्य यन्त्रकन्यासः । उद्यापने जिनाग्रतः सर्वपक्कान्नभक्ष्यफ| चक्षु पुगए नि03 उप : लप्रकारान्तराणां पञ्चविंशतिसंख्यया ढौकनं । एतत्संख्यया साधुभ्योपि श्रोत्र पु. ए १ नि । आं 3 उप दानं । एतत्करणे सर्वेन्द्रियाणां दुःप्रवृत्तिनिषेधः फलं । इति यतिश्राद्धकर
Jain Education Intern
For Private & Personal Use Only
R
ww.jainelibrary.org