Book Title: Achar Dinkar Part-2
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकरः
॥ ३२६ ॥
Jain Education Int
| पडिलेहणं संदिसावेमि पडि० करेमि इत्युक्त्वा मुखवस्त्रिकां प्रतिलेखयेत् । अत्र - 'मुहपत्ति चोलपट्टो कप्पतिगं तहय चैव रयहरणं । संथारुत्तरपट्टो दसपोहा उग्गए सूरे ॥ १ ॥ बहुवेलं पडिलेहण अंगोवहिवसहि इरियसज्झायं । उपओगकाउसग्गो मुनिगुरुवयणं च गुरुनमणं ॥ २ ॥ ततो मुखवस्त्रिकाप्रतिलेखनानन्तरं क्षमा० द्वयपूर्वकं वदेत् भग० अंगपडिलेहणं संदि० अंगप० करेमि । ततः स्थापनाचार्य चोलपदं कल्पत्रयं | रजोहरणं प्रतिलेखयेत् । एतेषां प्रतिलेखनं साधुप्रतिलेखनाचेष्टितादवसेयं । ततः क्षमाश्रमणं दत्वा इच्छा० भगव० उपधिमुहपत्तिं पडिलेहेमि । ततः क्षमा० द्वयपूर्वकं कथयेत् इच्छा० भग० उपधि संदिसावरं उपधि पडिलेह इत्युक्त्वा संस्तारकोत्तरच्छद्रादिप्रतिलेखयेत् । क्षमा० द्वयपूर्वं भणति भग० वसति संदिसावउँ वसति पडिलेखउं इत्युक्त्वा वसतिमात्रकप्रभृति दंडप्रोञ्छनेन मार्जयेत् । तत ऐर्यापथिकीं प्रतिक्रम्य गुर्वग्रे क्षमा० द्र्यपूर्व वदेत् इच्छा० भगः सज्झायं संदिसावेमि । नमस्कारं पठित्वा दशवैकालिकादिमाध्ययनद्वयं एकमध्ययनं वा । अथवा जयह जगजी० गाथा पंचविंशतिं गाथापञ्चकं वा उपविष्टः पठेत् । ततः क्षमा० पूर्व भणति भग० उपयोगं करेमि उपयोगस्स करावणत्थं करेमि काउस्सग्गं० अन्नत्थ० यावत् अप्पाणं वोसि० कायोत्सर्गः नमस्कारचिन्तनं पारयित्वा नमस्कार भणनं ततः इच्छाकारेण संदिसह साधुभिरित्युक्ते गुरुः कथयति लाभु । पुनः साधवः कथयन्ति भग० कहलेसह गुरु० जह गहियं पुचसाहूहिं । पुनः साधुः कथयति इच्छं आवस्सियाए जस्स विजुग्गन्ति । ततः क्रमेण साधुवन्दनं ततो धर्मव्याख्यानं पठनपाठनकर्म साधवः
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ ३२६ ॥
www.jainelibrary.org

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534