________________
AURAT
पिताष्टकर्मभिः क्षिप्तकर्माष्टकैः दिष्टाः कथिताः उप० शेषं०८॥ नवविधं दर्शनावरणं चक्षुर्दर्शनावरण १ अचक्षुर्द०२ अवधिद०३ केवलद०४ निद्राद०५ निद्रानिद्राद. ६ प्रचलाद०७ प्रचलाप्रचलाद० ८ स्त्यान-13 |र्द्धिदर्शन ९रूपं । नव निदानानि अप्रशस्तानि पापहेतूनि । हिंसा १ वितथ २स्तेय ३ मैथुन ४ परपरिवाद १५ अवज्ञा ६ दुर्विनय ७ प्रमाद ८ कषाय ९ रूपाणि परि० शेषं । नवविधब्रह्मचर्यगुप्तः । अहमिति शेषः ।। #द्विर्नवविधां अष्टादशभेदां ब्रह्मचर्यपरिशुद्धिं पूर्वोक्तां उप० शेषं०९ । दशविधं उपघातं धर्मोपधातरूपं ।
दशविधधर्मविपरीतं । लोलुपत्व १ असत्य २ लोभ ३ मैथुन ४ असन्तोष ५ नास्तिकत्व ६ क्रोध ७ मान ८ माया ९ परद्रव्यापहार १० रूपं । दशविधं असंवरं पञ्चेन्द्रियप्रसर ५ मनःप्रसर-चतुःकषाय १० रूपं । दशविधं संक्लेशं पञ्चेन्द्रियक्लेश ५ रागद्वेषक्लेशमनोवाकायक्लेश १० रूपं परि० शेषं । दश चित्तसमाधिस्थानानि पञ्चेन्द्रियसंवरण ५ पञ्चमहाव्रतपालन १० रूपाणि । दश दशाश्रुतस्कन्धाध्ययनानि । दशविधं श्रमणधर्म पूर्वोक्तं उप० शेषं०१०॥ आशातनाद्वारेण एकादशसंख्यामाह । आशातनां च सम्यक् त्रिगुणैकादशविधां* त्रयस्त्रिंशद्विधा विवर्जयन्नहं परि० शेषं। अत्र विवर्जयन् द्विःकथनं अखण्डसूत्रपाठार्थ । उपसंहरन्नाह । एवं | त्रिदण्डविरतः पूर्वोक्तदण्डनयोपरतः त्रिगुप्तिगुप्तः त्रिशल्यनिःशल्यः पूर्वोक्तः शल्यत्रयरहितः त्रिविधेन | मनोवाकायगुप्तेन अप्रमत्तः पञ्चमहाव्रतानि रक्षामि ११॥ अत्र परिवर्जयन्नग्रे गुप्ता उपसंपन्नाग्रे युक्तः॥
अथ महाव्रतोचारोपसंहारेण तत्प्रभावकीर्तनेन जिनमुनिनमस्कारेण सूत्रकीर्तनारम्भमाह-इच्चेसा खलु ।
COCOMOPANCARNA-NCRECT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org