________________
Jain Education Internati
ख्याने कल्पन्ते । तानि कथ्यन्ते यथा । 'अह पेआ १ दुर्द्धट्ठी २ बुद्धवलेही य ३ दुद्धसाडी य ४ । पंच य विगयगयाई दुद्धम्मि य खोरिसहियाई ५ ॥ १ ॥' क्षीरेयीपेये प्रसिद्धे । त्रयं च व्याख्यायते । 'अंबिललेयम्मि दुद्धे दुद्धट्ठी दक्खमीस दुर्द्धमि । पइसाडी तह तंदुल चुन्नय सिद्धम्मि अवलेही ॥ १ ॥ इति दुग्धविकृतिगतानि ॥ अथ दधिविकृतिगतानि यथा । 'दहिए विगयगयाई घोलवडा १ घोल २ सिहिरिणि ३ करंबो ४ । लवणकणदहियमहियं ५ संगरिगायम्मि अप्पडिए ॥ १ ॥ घृतविकृतिगतानि यथा । 'पक्कधिअं १ घयकिट्टी २ पक्कोसहिउवरितरियसपि च ३ । निज्झंजण ४ वीसंदण ५ गाईघि विगइ विगइगया ॥ १ ॥' तैलविकृतिगतानि यथा । 'तिलमली १ तिलकुट्टी २ दढतिलं ३ तहो सहुच्चरियं ४ । लक्खाइदवपकं तिलंतिलमि पंचैव ॥ १ ॥ गुडविकृतिगतानि यथा । अक्कडिइक्खुरसो १ गुलवाणीयं व २ सक्करा ३ खंड ४ । पायगुलं ५ गुलविगई ६ विगयगया हुंति पंचेव ॥ १ ॥ अथ अवगाहितविकृतिगतानि यथा । 'एगं एगं सुवरिं १ तिह्नेवरि बीयगं च जं पक्कं । तुप्पेणं तेणं चिय २ तइयं गुलहाणिआ पभिई ३ ॥ १ ॥ चउत्थं जलेण सिद्धा लप्पसिआ ४ पंचमं तु पूयलिया । चुपडियतावियाए परिपक्का ५ तीसमिलिएसु ॥ २ ॥ एवं षट्सु भक्ष्यविकृतिषु त्रिंशत् विकृतिगतानि निर्विकृतिकेषु भक्ष्याणि । अभक्ष्यविकृतयस्तु मधु पौतिकमाक्षिक भ्रामर भेदात्रिविधं । मद्यं काष्ठपिष्टभेदात् द्विधा । मांसं जलचरस्थलचरखचरभेदात्रिधा । नवनीतं चतुर्धा पूर्वमे
१ तिलमि पंचैव विगइगया ।
For Private & Personal Use Only
www.jainelibrary.org