________________
MERASACRA
तिवस्तुवर्जनं यथा-"पंचुंवरि ५ चउविगई ९हिम १० विस ११ करमे य १२ सबमदीय १३ । राईभोयण गंचिय १४ बहबीय १५ अणंत १६ संधाणा १७ ॥१॥ घोलवडा १८ वायंगण १९ अमुणियनामाइं पुप्फफलयाई २०॥ तुच्छफलं २१ चलियरसं २२ वजह वजाणि बावीसं ॥२॥ भोगोपभोगव्रते भोजनातिचारानाख्याय कर्मातिचारभूतानि पञ्चदशकर्मादानान्याह । गाथाद्वयेन संबन्धः । 'इंगाली णव साडी भाडी फोडी सुवजए कम्मं । वाणिजं चेव दंत लक्खरसकेसविसविसयं ॥१॥ एवं खुजतपीलणकम्मं निल्लंछणं च दवदाणं । सरदहतलावसोसं असईपोसं च वज्जिज्जा ॥२॥' अंगारजीविका अंगारकरणभ्राष्ट्री पाचनकुम्भकारवर्णकारलोहकारकांस्यकारकर्मेष्टिपाकादिकरणरूपा १ नवजीविका पुष्पपत्रफलखच्छिन्नपरच्छिन्नविक्रयधान्यदलनपेषणरूपा२, शकटजीविका शकटयनादिघटनविक्रयरूपा३,भाटकजीविका मूल्येन करभाश्वतरवृषभादीनां भारवाहनरूपा ४, स्फोटकजीविका सर कूपखननशिलापाटनकर्मरूपा ५, एतत्कर्म वर्जयेत् । वाणिज्यं दन्तवाणिज्यं तदुत्पत्तिस्थाने दन्तकेशनखचर्मरोमग्रहणरूपं ६, लाक्षावाणिज्यं लाक्षानीलीमनःशिलाटऋणधातुकीक्रयविक्रयरूपं ७, रसवाणिज्य माक्षिकनवनीतमद्यप्रभृतिविक्रयरूपं ८, केशवाणिज्यं द्विपदचतु:पदविक्रयरूपं ९, विषवाणिज्यं विषशस्त्रहलयन्त्रहरिताललोहादिविक्रयरूपं१०, विषयं तत्प्रकारमित्यर्थः । एवं तु यन्त्रपीडनकर्म अरघादिजलयन्त्र-एरण्डसर्षपेक्षुपीडनदलनतेलादानरूपं ११, निलाछनं हयगजादीनां मुष्ककर्णकम्बलादिच्छेदरूपं १२, दवदानं व्यसनात्पुण्यवुद्ध्या वा वहिना वनदहनरूपं १३, सर शोषं तडा
CY
Jain Education Internat
For Private & Personal Use Only
A
ww.jainelibrary.org