________________
आचार
दिनकर
॥३०४॥
984220-%20-%20-%
अनुप्रेक्षितं उक्तानुक्तदुरुक्तचिन्तनैः शोधितं उक्तसिद्धान्तमध्यादित्यर्थः । तत् दुःखक्षयाय कर्मक्षयाय बोधि- विभाग:२ लाभाय संसारोत्तारणाय निकृत्वः उपसंयुज्य संधार्य उपसंपद्य वा। णं इति वाक्यालंकारे । विचरामि आवश्यकअंतपक्षस्य चातुर्मासिकस्य सांवत्सरिकस्य यन्न वाचितं न पठितं न परिनिष्ठितं न पृष्टं न प्रेक्षितं नानुपा- विधिः लितं नानुप्रेक्षितं सति बले सति वीर्ये सति पुरुषाकारपराक्रमे बलं देहसंभवं वीर्यमुत्साहसंभवं पुरुषाकारपराक्रमो धैर्यगाम्भीर्यरूपः तस्य अवाचनादिरूपस्य पापस्य आलोचयामः प्रतिक्रमामः आलोचनाप्रतिक्रमाहप्रायश्चित्तात् निन्दामो गर्हामहे पूर्ववत् वर्तयामः पुण्येन पापं हन्मः विशोधयामः तच्छुद्धिं कुर्मः अक-2 रणतया अकारित्वेन अभ्युत्तिष्ठामः तदुपक्रम कुर्मः यथाहत्तपाकर्मप्रायश्चित्तं तद्योग्यतपोवृत्तिशोधनार्ह प्रायचित्तं प्रतिपद्यामहे । तस्य मिथ्या मे दुष्कृतं पूर्ववत् । पुनर्नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं अङ्गबाह्यं । उत्कालिकं भगवता अङ्गबाह्य द्वादशाझ्या अतिरिक्तं उत्कालिकं योगेषु कालग्रहणसंघद्यादिवर्जितं । भगवत इति पूर्ववत् । तद्यथा। दशवकालिकं १ कल्पाकल्पिकं २ क्षुल्लककल्पश्रुतं ३ महाकल्पश्रुतं ४ उपपातिकं ५ राजप्रश्रेणिकं ६ जीवाभिगमः ७ प्रज्ञापना ८ महाप्रज्ञापना ९ नन्दी १० अनुयोगद्वाराणि ११ देवेन्द्रस्तवः १२ तन्दुलवैकल्पिकं १३ चन्द्रविर्ध्वजः १४ प्रमादप्रमाथः १५ पौरुषीमण्डलं १६ मण्डलीप्रवेशः १७ गणिविद्या १८ विद्याचरणविनिश्चयः १९ आत्मविशुद्धिः २० मरणविशुद्धिः ध्यानविवृद्धिः २१ मरणविवृद्धिः २२ संलेखनाश्रुतं २३ वीतरागश्रुतं २४ विहारकल्पः २५ चरणविधिः २६ आतुरप्रत्याख्यानं २७ महाप्रत्या
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org