________________
Jain Education Interna
भजते कुपितो भक्षयति वा इति बुद्ध्या भदन्तो लोकानां पूज्यो वायमिति १२, मैत्री गुरुमें मित्रमस्त्वित्याकाङ्क्षया १३, गौरवं सामाचारीकुशलोऽहमिति ख्यापनाय ९४, कारणात् गुरोर्विद्यावस्त्रादिलाभहेतोः १५, स्तैनिकं लाघवभयात्प्रच्छन्नं १६, प्रत्यनीकं आहारादिग्रहणे कार्यव्याक्षेपे वा तद्भङ्गकरं वन्दनं १७, रुष्टं क्रुद्धेनात्मना क्रुद्धस्य गुरोर्वा १८, तर्जितं न कुप्यसि न प्रसीदसि किं त्वया वन्दितेनेति तर्जनापूर्व १९, शठं | विश्रम्भार्थी ग्लानत्वमिषेण वा २०, हीलितं गणिवाचकवृद्धेत्यादिहासपूर्व २१, विपरिकुञ्चितं वन्दनकमध्ये | देशादिकथाकथनं २२, दृष्टादृष्टं तमसि आसीनस्यैव आवर्तादीनां अकरणे २३, शृङ्गं आवर्तशिरसो वामदक्षिणभागे स्पृशतः २४, कर इति वन्दनं राजकरवन्मन्यमानस्य २५, मोचनं मुच्येऽहमस्मात्कदेति चिन्तयतः २६, आश्लिष्टामाश्लिष्टं रजोहरणशिरोभ्यामाश्लेषोऽना श्लेषोऽनाश्लेषञ्चतुर्धा २७, ऊनं खरव्यञ्जनाद्युच्चारासंपूर्ण २८, उत्तरचूलिकं वन्दनानन्तरं मस्तकेन वन्द इत्यादिभणनं वा २९, मूकं अव्यक्तखरं ३०, ढढरं महाशब्द ३१, चुडलीकं उल्मुकवत् रजोहरणं विभ्रतः हस्तं भ्रामयित्वा सर्वान्वन्दे इति वचनं वा ३२ इति द्वात्रिंशद्दोषशुद्धं कृतिकर्म प्रयुञ्जीत ॥ यदुक्तमागमे - 'किइकम्मंपि कुणन्तो न होइ किइकम्मनिज्जरा भागी । बत्तीसामन्नयरं साहू ठाणं विराहंतो ॥ १ ॥ बत्तीसदोससुद्धं किइकम्मं जो पज्जइ गुरूणं । सो पावइ निवाणं अचिरेण विमाणवासं वा ॥ २ ॥ एवं १८४ ॥ अष्टौ करणानि यथा - 'पडिकमणे १ सज्झाए २ काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोयण ६ संवरणे ७ उत्तमद्वेअ वंदणयं ॥ १ ॥ इति प्रतिक्रमणे चत्वारि वन्द
For Private & Personal Use Only
www.jainelibrary.org