________________
Jain Education Internatio
११ ईर्ष्या १२ भाषार्या १३ वस्त्रपात्रैषणा १४ अवग्र १५ प्रतिमा १६ सप्तसप्तक २३ भावना २४ विमुक्ति २५ उद्धात २६ अनुद्धात २७ अर्हणा २८ नामकैः ॥ एकोनत्रिंशता पापश्रुतप्रसङ्गः अङ्ग १ ख २ खर ३ उत्पात ४ अन्तरिक्ष ५ भौम ६ व्यञ्जन ७ लक्षण ८ मष्टाङ्गनिमित्तं सूत्रवृत्तिवार्तिकैस्त्रिविधभेदभिन्नैश्चतुर्विंशतिविधं २४ गान्धर्व २५ नाट्य २६ वास्तु २७ आयुर्वेद २८ धनुर्वेदरूपैः २९ ॥ त्रिंशतामोहनीयकर्मभेदैः त्रिंशता मोहनीयस्थानैश्चतुर्थी कर्मप्रकृतिः मोहनीयं तस्य स्थानानि भेदाः मोहनीयस्थानानि । तानि च - ' चत्तारि मज्झे विगाहित्ता लसे पाणे विहिंसई १ । गयइ मुहं इत्थेणं तोनायंगलेरवं २ । सीसावेढेण वेढिता संकिले| सेण मारइ ३ । सीसंमि जो अ आहंतु दुइहमारेण मारई ४ । बहुजणस्स नेआरं ५ दीवतारं च पाणिणं ६ । साहारणे गिलाणंमि ७ पहुकिच्चं न कुछई । साहुं अकम्मधम्माउ जो संभंति उवद्विअं । निआउस्स मग्गस्स अवगारम्मि च दूहइ ८ । जिणाणं णंतणाणीणं अवन्नं जो पभासई ९ । आयरिय उवज्झाए खिंसई मंदबुद्धिए १० | तेसि मे वय नाणीणं सम्मं न परितप्पई ११ । पुणो पुणोऽहिगरणं उप्पाए १२ तित्थभेअए १३ । जागं आहम्मिए जोए १४ पउंजइ पुणो पुणो । कामे वमित्ता पच्छेइ ईअ वन्नभवे अवा १५ । अभिक्खं बहुसुपअ हंति जो भासंति बहुस्सुए। तहा य अतवस्सीउ जे तवस्सित्ति हंगए १६ । जायतेएण बहुजणं अंतो धम्मेण हिंसई १७ । अकिच मप्पणा कार्ड कय मेएण भासइ १८ । निअउवहिप्पणिहिए पलिउंजे १९ असुहजोगजुत्तो अवयइ । सर्व्वं मुखं सयसि २० अज्झीणे झंडयाए सया २१ । अट्ठाणम्मि पविसित्ता जो धणं
For Private & Personal Use Only
www.jainelibrary.org