________________
आचारदिनकरः
॥ २९० ॥
Jain Education Intern
हरइ पाणिणं २२ । वीसंभित्ता उवाएणं दारं तस्स च लुग्भई २३ । अभिक्खमा कुमारे अकुमारे अ हुति भासई २४ । एवमब्रह्मचारित्वेपि ब्रह्मचारिताप्रकाशनं २५ । येनैश्वर्य प्रापितः तस्यैव सत्के द्रव्ये लोभकरणं २६ । तप्पभावुडिएवावि अंतरायं करेइ से २७ । सेणावईयसत्थारं भत्तारं वावि हिंसइ । रट्ठस्स वावि निग मस्स नायगम्मिद्विमेव वा २८ । अप्पस्समाणो पासामि अहं चेवत्ति वावए २९ । अवनेणं च देवाणं महामोहं पकुवई ३० । एतानि कुर्वाणोऽतिसंक्लिष्टत्वान्महामोहनीयं कर्म वध्नाति ॥ एकत्रिंशता सिद्धादिगुणैः सिद्धानां प्रथमगुणरूपैः । ते चामी -संस्थान १ वर्ण २ गन्ध ३ रस ४ स्पर्श ५ वेदाः ६ क्रमात् पञ्च १ पञ्च २ द्वि ३ पंच ४ अष्ट ५ त्रि ६ भेदाः १० एषामभावः । अतीचारत्व २९ सङ्गवर्जितत्व ३० जन्मित्व ३१ रूपैः ॥ द्वात्रिंशता योगसंग्रहैः । शिष्याचार्यसम्यगालोचनादान १ आलोचनानिरपलायित्व २ आपत्सु दृढधर्मता ३ ऐहिकादिफलानपेक्षोपधानकारिता ४ द्विविधशिक्षासेविता ५ निःप्रतिकर्मशरीरता ६ तपसि परजनाज्ञा| पिता ७ अलोभता ८ परीषहादिविजय ९ आर्जव १० संयमव्रतविषयशुचिता ११ सम्यक्त्वशद्धि १२ चिसमाधि १३ आचारोपगम १४ विनयस्तता १५ धृतिप्रधानता १६ संवेगपरता १७ निर्मायिता १८ सुवि धिकारिता १९ संवरकारिता २० आत्मदोषोपसंहारिता २१ सर्वकामविरक्तत्व भावना २२ मूलगुणविषयप्रत्याख्यानकारिता २३ उत्तरगुणविषयप्रत्याख्यानकारिता २४ द्रव्यभावविषयव्युत्सर्ग २५ अप्रमाद २६ प्रतिक्षणसामाचार्यनुष्ठान २७ ध्यानसंवृत्तता २८ मारणान्तिकवेदनोदयेप्यक्षोभता २९ सङ्गानाङ्गपरिज्ञायाप्रत्या
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ २९० ॥
www.jainelibrary.org