________________
CAMACHARACCSC
परिग्रहं शेषं। नैव स्वयं परिग्रहं परिगृह्णीयात् नैवान्यैः परिग्रहं परिग्राहयेत् परिग्रहं परिगृह्णतमन्यं न समनुजानीयात् शेषं० एतत् खलु परिग्रहाद्विरमणं शेषं० पञ्चमे भदन्त० शेषं० परिग्रहाद्विरमणं ॥५॥ अहावरे छ8 भंते वए राइभोयणाओ वेरमणं सवं भंते राइभोयणं पञ्चक्खामि से असणं वा पाणं वा खाइमं वा साइमं वा णेव सयं राई अँजिज्जा णेवण्णेहिं राई भुंजाइज्जा राइं यं भुंजतेवि अन्ने न समणुजाणामि
शेषं । से राइभोयणे चउवि० शेषं० दवओणं राइभोयणे असणे वा पाणे वा खाइमे वा साइमे वा खित्तलाओणं राइभोयणे समेयखित्तेसु कालओणं दिवा वा राहभोयणे रतिं । भावओणं राइभोयणे तित्ते वा क
हुए वा कसाइले वा अंबिले वा महुरे वा लवणे वा जंपि. शेषं० । राइभोयणं भुंजियं वा भुंजावियं वा|3|| भुजिजंतं वा परेहिं समणुन्नायं शेषं० सत्वं राइभोयणं शेषं । नेव सयं राइयं भुंजिजा नेवन्नेहिं राई भुंजाविजा । राई भुंजंतेवि अन्ने न समणुजाणिज्जा.शेष । एस खलु राइभोयणस्स वेरमणे शेषं० छठे भंते. शेषं० राइभोयणाओ वेरमणं ॥६॥ अथापरे षष्ठे भदन्त व्रते प्रथमान्तपदानि वा । रात्रिभोजनाद्विरमणं सर्व भदन्त रात्रिभोजनं प्रत्याख्यामि तत् अशनं वा पानं वा खादिमं वा खादिमं वा नैव स्वयं रात्रौ भुञ्जीत नैवान्यै रात्रौ भोजयेत् रात्री भुञ्जानमन्यं न समनुजानामि शेषं। तद्रात्रिभोजनं चतुर्विधं प्रज्ञप्तं० शेषं। द्रव्यतः अशनं वा पानं वा खादिम वा खादिम वा क्षेत्रतः समयक्षेत्रेषु कालोचितभूमिषु कालतः रात्रौ भावतः तिक्तं वा कटु वा कषायं वा अम्लं वा लवणं वा मधुरं वा० शेषं पू०। रात्रिभोजनं भुक्तं वा भोजितं वा
Jan Education Internat
For Private & Personal use only
ww.jainelibrary.org