________________
विमाग:२ आवश्यकविधिः
आचार
शेषं। तन्मैथुनं चतुर्विधं प्रज्ञप्तं शेषं० । द्रव्यतो रूपेषु वा आकृतिमयेषु रूपसुभगेषु वा रूपलावण्यादियुदिनकरः शक्तेषु क्षेत्रतः ऊर्ध्वलोके वा अधोलोके वा तिर्यग्लोके वा शेषं । मैथुनं सेवितं वा सेवयितं वा सेव्यमानं वा
परैः न समनुजानीयात् शेषं। एतत् खलु मैथुनस्य विरमणं शेषं० चतुर्थे शेषं० । मैथुनाद्विरमणं ॥४॥ ॥२९८॥
अहावरे पंचमे भंते महत्वए परिग्गहाओ वेरमणं सवं भंते परिग्रहं पञ्चक्खामि से अप्पं वा बहुं वा अणं| वा थूलं वा चित्तमंतं वा अचित्तमंतं वा णेव सयं परिग्रहं परिगिलॅज्जा णेवणेहिं परिग्गहं परिगिहाविजा परिग्गहं परिगिह्नतेवि अन्ने न समणुजाणामि० शेषं । से परिग्गहे च० शेषं । दवओणं परिग्रहे सचित्ताचित्तमिस्सेसु दवेसु खित्तओणं परिग्गहे गामे वा नयरे वा अरपणे वा० शेषं।परिग्गहो गहिओ वा गाहाविओ वा घिप्पंतो वा परेहिं समणुनाओ० शेषं । सत्वं परिग्गहं शेषं० । नेव सयं परिग्गहं परिगिहिज्जा नेवण्णेहिं परिग्गहं परिगिहाविजा परिग्गहं परिगिहंतेवि अन्न न समणुजाणिज्जा० शेषं० । एस खलु परिग्गहस्स विरमणं शेषं० पंचमे भंते. शेषं० परिग्गहाओ वेरमणं ॥५॥ अथापरे पंचमे भदन्त महाव्रते प्रथमान्तपदानि वा । परिग्रहाद्विरमणं सर्व भदन्त परिग्रहं प्रत्याख्यामि तत् अल्पं वा बहुं वा अणुं वा स्थूलं वा चित्तमद्वा अचित्तमदा नैव स्वयं परिग्रहं परिगृह्णीयात् नैवान्यैः परिग्रहं परिग्राहयेत् परिग्रहं परिगृ
हन्तमन्यं न समनुजानामि शेषं स परिग्रहः शेषं। द्रव्यतः सचित्ताचित्तमिश्रितेषु द्रव्येषु क्षेत्रतो ग्राम ४ वा नगरे वा अरण्ये वा शेषं० परिग्रहो गृहीतो वा ग्राहितो वा गृह्यमाणो वा परैः समनुज्ञातः शेषं० सर्व
१२९८॥
For Private & Personal use only
www.jainelibrary.org
Jan Education internal
का