________________
Jain Education Internat
घात ८ संज्वलनकोप ९ खदीर्घकोप १० पराङ्मुखावर्णवाद ११ प्रत्यक्षचोरादिभाषण १२ अधिकरण १३ अकालखाध्याय १४ सरजस्कपाणि १५ शब्दकर १६ कलहकर १७ झंझागणभेद १८ सूरप्रमाणभोजन १९ अनेषणासमिति २० रूपैः खपरासमाधिकरैः ॥ एकविंशत्या शबलैः चित्तमालिन्यहेतुभिः । हस्तकर्मकरण १ मैथुनोपसेवन २ निशाभोजन ३ आधाकर्मभोजन ४ राजपिंडभोजन ५ क्रीतभोजन ६ प्रामित्यभोजन ७ अभिहृतभोजन ८ अच्छेद्यभोजन ९ प्रत्यक्षभिक्षाभोजन १० षण्मासाभ्यन्तरगणान्यगणप्रवेश ११ मासाभ्यअन्तरदकलेपत्रय १२ मासाभ्यन्तरमायास्थानत्रयकरण १३ प्राणातिपात १४ मृषावाद १५ अदत्तादान १६ अस्थानशय्यासनानैषेधिकीकरण १७ स्थावरजंगमसंकुलभूमिनिवास १८ कन्दमूलफल सबीजापरिणत भोजन १९ वर्षान्तर्दशकलेपदशमायास्थानकरण २० सोदकसरजस्कहस्तदवभिक्षाग्रहण २१ रूपैः ॥ द्वाविंशत्या परीषहैः । क्षुत् १ पिपासा २ शीत ३ उष्ण ४ दंशमशक ५ अचेलत्व ६ अरति ७ स्त्री ८ चर्या ९ निषद्या १० शय्या ११ आक्रोश १२ वध १३ याञ्चा १४ अलाभ १५ रोग १६ तृणस्पर्श १७ मल १८ सत्कारपुरस्कार १९ प्रज्ञा २० अज्ञान २१ सम्यक्त्व २२ रूपैः ॥ त्रयोविंशत्या सूत्रकृताध्ययनैः । द्वितीयाङ्गाध्ययनैरित्यर्थः । पुण्डरीक १ क्रियास्थान २ आहारपरिज्ञा ३ प्रत्याख्यान ४ अनगार ५ आई ६ नालिंद ७ षोडशादिषोडश १६ युक्तेः २३ ॥ चतुर्विंशत्यार्हद्भिः - 'भुवणवण जोइयवेमाणिया य दस अट्ठपंच एगविहा । इय चउवीसं देवा केई पुण विंति अरिहंता ॥ १ ॥ पञ्चविंशत्या भावनाभिः महाव्रताश्रिताभिः प्रत्येकं पञ्चभिः मनोगुप्ति १ एष
For Private & Personal Use Only
www.jainelibrary.org