________________
आचारदिनकरः
॥२८८॥
क्रिया ८ मित्रक्रिया ९ मायाक्रिया १० लोभक्रिया ११ इर्यापथक्रिया १२ मृषाक्रिया १३ स्थानरूपाभिः। विभागः२ चतुर्दशभिर्भूतग्रामै वसमूहः एकेन्द्रिय १ सूक्ष्म २ बादर ३ पञ्चेन्द्रिय ४ संज्ञि ५ असंज्ञि ६ द्वित्रिचतुरि- आवश्यकन्द्रिय ७ पर्याप्तापर्याप्तत्वेन द्विगुणीकृतैः १४ । पञ्चदशभिः परमाधार्मिकैः महापापकारिनैरयिकसंतापकदैवतैः।। विधिः अम्ल १ अम्लः २ श्याम ३ शबल ४ रुद्र ५ उपरुद्र ६ काल ७ महाकाल ८ असिपत्र ९ धनुः १० कुम्भ ११ वालुका १२ वैतरणी १३ खरखर १४ महाघोष १५ रूपैः । षोडशभिर्गाथाषोडशकैः सूत्रकृताङ्गश्रुतस्कन्धाध्ययनैः समय १ वैकालिक २ उपसर्गपरिज्ञा ३ स्त्रीपरिज्ञा ४ निरयविधि ५ वीरस्तव ६ शीलपरिभाषा ७ वीर्य ८ धर्म ९समाधि १० मार्ग ११ समवसरण १२ अवितथ १३ ग्रन्थ १४ यमक १५ गाथाध्ययन १६ रूपैः । सप्तदशविधे असंयमे पश्चाश्रव ५ पञ्चेन्द्रियव्यापार १० कषाय १४ योगत्रयदःसंस्थान १७ रूपैः । अत्र सप्तमीकथनं सर्वेतिचारा असंयमे इत्यर्थः । अष्टादशविधे अब्रह्मणि-'दिव्यौदारिककामानां कृतानुमतकारितैः । मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥१॥ एतद्विपरीतं अब्रह्म तस्मिन्नतिचारा इति भावः। एकोनविंशताध्ययनैः अज्ञाताध्ययनैरपीत्यर्थः । उत्कीर्तना १ संघाटा २ अण्ड ३ कर्म ४ शैलिक ५ तुम्बर ६ रोहिणी ७ मल्ली ८ माकन्दी ९ चन्द्रम १० दावदव ११ उदकज्ञात १२ मण्डूक १३ तैतिल १४ नन्दीफल १५ अमरकंका १६ आकीर्ण १७ श्मश्रु १८ पुण्डरीक १९ रूपैः । विंशत्या असमाधिस्थानः द्रुतद्रुतचारि १ अप्रमा-IMIMeen जितस्थान २ दाप्रमार्जितस्थान ३ अतिरिक्तशय्या ४ अतिरिक्ताशन ५ रत्नाधिकपराभव ६ स्थविर ७ अप
Jain Education inte
For Private & Persortal Use Only
| www.jainelibrary.org