________________
F-CA-क-म
|दिकारिणं ५ न कदाचिद्वन्देत । एवं ११९ ॥ त्रयस्त्रिंशदाशातना यथा-'पुरओ पक्खासन्ने गंता चिट्ठण
निसीयणा यमणे १० । आलोअण ११ पडिसुणणे १२ पुवालवणे १३ अ आलोए १४ ॥१॥ तह उवदंस है १५ निमंतण १६ खद्धा १७ णयणे १८ तहा य पडिसुणणे १९ । खद्धत्ति २० अ तत्थ गए २१ किं २२ तुमम P२३ जाय २४ नो सुणणे २५ ॥२॥ नो सरसि २६ कहंछित्ता २७ परसुंभित्ता २८ अणुहिआ य कहे २९॥ दू संघारपायघट्टण ३० चिट्ठ ३१ च ३२ समासणे ३३ आवि ॥३॥' व्याख्यानं यथा-गुरोः पुरतः पार्श्वयोः है पृष्ठे च आसन्ने गमनं एवं स्थानं एवं निषीदनं च । एवं त्रिकत्रिकेण नवाशातनाः ९, गुरोः पूर्व बहिर्गतेनाच
मनं १०, पूर्व गमनागमनालोचनं ११, रात्रौ कः खपिति को जागर्तीति पृच्छति गुरौ जाग्रतोप्यनुत्तरदानं १२, साधुश्राडादेरागतस्य गुरोः प्रथममालपनं १३, भिक्षा शिष्यस्य कस्यचिदालोच्य पश्चाद्गुरोः पुर आलोचनं १४, एवं वस्तु अन्यस्योपदर्य पश्चाद्गुरोरुपदर्शनं १५, गुरोः पूर्वमप्येषां भिक्षाशनाय निमन्त्रणं १६, गुरुमपृष्ट्वा परेभ्यः साधुभ्यो खादतेत्युक्त्वा प्रचुरानपानदानं १७, गुरोयत्किंचिद्रूक्षादि दवा खयं लिग्धमधुराग्रुपभोगोऽदनं १८, अप्रतिश्रवणं गुरौ कुड्यान्तरिते कोप्यस्त्यत्र भणति जानतोप्यनुत्तरदानं १९, खद्धत्ति खादिता अनेनेति गुरुं प्रति निष्ठुरवाक्यं २०, तत्थगयत्ति गुरौ आमत्रयति स्वस्थानस्थ एव प्रतिवचनदानं २१, गुरुं प्रति किमयमिति वचनं २२, वंकारश्च २३, गुरुणेदं कुरु इति उक्तो यूयमेव किं न कुरुध्वमिति तज्जातवचनं २४, गुरौ कथां कथयति उपहतमनास्त्वमिति वाक्यं २५, न स्मरसि नायमर्थोस्येति २६, स्वयं
ACANAGAR
न
-कब-कर
Jain Education Interna
For Private & Personal Use Only
ww.jainelibrary.org