________________
आचारदिनकरः
॥२३३॥
*29*%AS
ESSAMANAS
निशान्तिके-तिलघृतहोमः कृष्णगोवृषभनीलमणिदानं ॥७॥ राहुशान्तिके-तिलघृतहोमः छागशस्त्रा- विभाग:२ दिदानं ॥८॥ केतुशान्तौ तिलघृतहोमः ऊर्णालोहदानं ॥९॥ होमे कुण्डं त्रिकोणमेव । ॐ नमः सूर्यसो- शान्त्यमाङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुभ्यो ग्रहेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः इह ग्रह
धिकारः शान्तिके आगच्छन्तु २ इदमध्ये आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं० सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृi सर्वसमीहितानि यच्छन्तु २ खाहा ॥ इति ग्रहाणां संकुलपूजा ॥
प्रकारान्तरेण ग्रहपूजा ॥ अथवा अन्यच्च ग्रहाणां पूजा बालावबोधाय देशभाषयैव यथा-श्रीआदिनाथस्याग्रे कुङ्कमश्रीखण्डमयं रविबिम्ब लिख्यते।बिम्बपलिकायां पात्री ९पूग९पत्र ९नालिकेर १ काचाकपूरवाल १ नैवेद्यलापसीपाइली ९पीतपटउलाखंडु १ पहिरावणी द्रामु १ लोह ९ होमस्तिलयवघृतेन क्रियते ॥१॥ सोमपूजने-श्रीखण्डमयं चन्द्रबिम्ब श्रीचन्द्रप्रभस्या लिखनीयं । पात्री ९पत्र ९ पूग ९बीजपूर १ काचाकपूरवालु १ नैवेद्यंवटक ९ पहिरावणीजादरुखण्डु १ द्रामु १ लोह ९ होम ॥२॥ मङ्गलपूजने-कुङ्कुमेन मङ्गलो लिख्यते । पात्री ९पत्र ९ पूग ९ नारङ्ग १ काचाकपूरवालु १ नैवेद्यलाडूसत्कचूरि रक्तपटला खण्ड १ पहिरावणीमुद्रा १ लोहडिया ९ होम०॥ ३ ॥ बुधपूजने-गोरोचनामयं बुधबिम्बं लिख्यते । पात्री ९ पत्र 8 ॥ २३३ ॥ ९ पूग ९ करुणाफल १ काचाकपूरवालु १ नैवेद्यबलासत्कवाकुला पाइली ९ मुद्रा १लोहडिया ९ परिधाप
Jain Education in
For Private & Personal Use Only
www.ininelibrary.org